한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SEO स्वचालितलेखजननप्रौद्योगिक्याः उद्भवेन सूचनाप्रसारणस्य मार्गः परिवर्तितः अस्ति । अन्तर्जालयुगे सूचनाप्रसारणस्य वेगः, व्याप्तिः च बहु विस्तारिता अस्ति । स्वयमेव लेखाः उत्पन्नं कर्तुं एषा क्षमता शीघ्रमेव सामग्रीं बहुधा जनयितुं प्रसारयितुं च शक्नोति । परन्तु तस्य गुणः भिन्नः भवति, भ्रामकं दुर्बोधं च जनयितुं शक्नोति ।
अमेरिकादेशेन इराक्-देशं प्रति सैन्यप्रेषणस्य घटनायाः विषये पुनः गच्छामः । तस्मिन् समये सूचनाप्रसारणं मुख्यतया पारम्परिकमाध्यमेषु अवलम्बितम् आसीत् । परन्तु अधुना यदि पुनः एतादृशी स्थितिः भवति तर्हि SEO स्वयमेव उत्पन्नाः लेखाः तस्मिन् जटिलां भूमिकां निर्वहन्ति । एतत् बहूनां प्रासंगिकलेखानां निर्माणेन घटनानां विषये जनस्य विचारान् निर्णयान् च प्रभावितं कर्तुं शक्नोति ।
एकतः एषा प्रौद्योगिक्याः अधिकानि स्वराणि श्रूयते, येन जनसामान्यं प्रति अधिकानि दृष्टिकोणानि सूचनाश्च प्राप्यन्ते । परन्तु अपरपक्षे यदि अनुचितरूपेण प्रयोगः क्रियते तर्हि जनमतस्य हेरफेरस्य, सम्यक्-अनुचितस्य च भ्रमस्य साधनं भवितुम् अर्हति ।
यथा, केचन गुप्तप्रयोजनयुक्ताः जनाः SEO इत्यस्य उपयोगेन स्वयमेव लेखानाम् निर्माणं कृत्वा मिथ्यासूचनाः प्रसारयितुं शक्नुवन्ति, कस्यापि घटनायाः कस्यचित् पक्षस्य अतिशयोक्तिं कुर्वन्ति, तस्मात् जनसमूहं भ्रमितुं शक्नुवन्ति इराकयुद्धवत् प्रमुखघटनायां दुर्सूचना युद्धस्य स्वरूपस्य परिणामस्य च गलतबोधं जनयितुं शक्नोति ।
तदतिरिक्तं SEO स्वयमेव उत्पन्नाः लेखाः अन्तर्राष्ट्रीयसञ्चारं, अवगमनं च प्रभावितं कर्तुं शक्नुवन्ति । वैश्वीकरणस्य सन्दर्भे देशयोः सम्बन्धाः अधिकाधिकं समीपस्थाः भवन्ति, सूचनानां समीचीनसञ्चारः च महत्त्वपूर्णः अस्ति । परन्तु यदि स्वयमेव जनिताः न्यूनगुणवत्तायुक्ताः लेखाः बहूनां संख्यायां अन्तर्जालस्य जलप्लावनं कुर्वन्ति तर्हि विभिन्नदेशानां संस्कृतिनां च मध्ये संचारस्य विश्वासस्य च क्षतिः भवितुम् अर्हति
संक्षेपेण यद्यपि एसईओ स्वचालितलेखजननप्रौद्योगिक्याः एव प्रत्यक्षतया अमेरिकादेशेन इराकदेशं प्रति सैनिकाः प्रेषिताः इत्यादीनि घटनानि न अभवन् तथापि सूचनाप्रसारणे जनमतमार्गदर्शने च तस्य सम्भाव्यभूमिकायाः अवहेलना कर्तुं न शक्यते अस्माभिः एतस्य प्रौद्योगिक्याः समीपं सावधानीपूर्वकं गमनस्य आवश्यकता वर्तते यत् एतत् समाजे भ्रमस्य, दुर्दिशायाः च अपेक्षया सकारात्मकं प्रभावं जनयति इति सुनिश्चितं भवति।