한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सूचनाविस्फोटस्य अस्मिन् युगे वयं प्रतिदिनं विशालमात्रायां दत्तांशैः परितः स्मः । अन्तर्राष्ट्रीयराजनैतिकप्रवृत्तिभ्यः आरभ्य मनोरञ्जनगपशपपर्यन्तं, प्रौद्योगिकीनवीनीकरणात् आरभ्य सांस्कृतिकविरासतां यावत् सर्वविधसूचनाः क्रमेण आगच्छन्ति युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यस्य आफ्रिकादेशस्य यात्रा निःसंदेहं अस्याः सूचनायाः भागः अस्ति। परन्तु एतां सूचनां कथं प्राप्नुमः, जनसङ्ख्यायां कथं प्रसरति च ? एतत् वक्तव्यं भवतिअन्वेषणयन्त्रक्रमाङ्कनम्एषः "अदृश्यः हस्तः" ।
अन्वेषणयन्त्रक्रमाङ्कनम्, सरलतया वक्तुं शक्यते यत्, एषा प्रक्रिया अस्ति यया अन्वेषणयन्त्राणि कतिपयानां अल्गोरिदम्-नियमानाम् अनुसारं जालपुटानि क्रमेण प्रदर्शयन्ति च । यदा वयं अन्वेषणयन्त्रेषु कीवर्डं प्रविशामः तदा अन्वेषणपरिणामपृष्ठस्य उपरि दृश्यमानानि जालपुटानि अधिकं क्लिक्-आकर्षणं प्राप्नुवन्ति । एषा सरलतांत्रिकप्रक्रिया इव दृश्यते, परन्तु तस्य पृष्ठतः जटिलव्यापारतर्कः सामाजिकप्रभावः च निहितः अस्ति ।
युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यस्य विदेशयात्राम् उदाहरणरूपेण गृह्यताम् । मानातु यत् अस्माकं अस्मिन् आयोजने रुचिः अस्ति तथा च अन्वेषणयन्त्रे प्रासंगिकानि कीवर्ड्स प्रविशन्तु, यथा "युक्रेनदेशस्य विदेशमन्त्री आफ्रिकायात्रा" इति। अन्वेषणयन्त्राणि अस्मान् शीघ्रमेव प्रासंगिकजाललिङ्कानां श्रृङ्खलां प्रदास्यन्ति। परन्तु एतेषां लिङ्कानां क्रमः यादृच्छिकः न भवति, अपितु अन्वेषणयन्त्रस्य अल्गोरिदम् इत्यनेन सावधानीपूर्वकं गणितः भवति । उच्चगुणवत्तायुक्ताः सामग्रीः, उत्तमः उपयोक्तृअनुभवः, उच्चाधिकारयुक्ताः च जालपुटाः अन्वेषणपरिणामेषु उच्चस्थानं धारयन्ति । एतेषु जालपुटेषु प्रसारिता सूचना जनसामान्यं प्राप्तुं अवगन्तुं च सुकरं भवति इति तात्पर्यम् ।
अतः,अन्वेषणयन्त्रक्रमाङ्कनम्भवन्तः कथं निर्णयं कुर्वन्ति यत् के जालपुटाः शीर्षस्थाने सन्ति? अस्मिन् जालपुटस्य सामग्रीगुणवत्ता, कीवर्डस्य प्रासंगिकता, जालस्थलस्य अधिकारः, उपयोक्तृअनुभवः इत्यादयः अनेकाः कारकाः सन्ति । सर्वप्रथमं जालपुटस्य सामग्रीगुणवत्ता महत्त्वपूर्णा अस्ति । यदि कश्चन जालपुटः युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यस्य यात्रायाः विषये विस्तृतां, सटीकं, बहुमूल्यं च सूचनां ददाति तर्हि तस्य उच्चतरं श्रेणीं प्राप्तुं अधिका सम्भावना वर्तते। द्वितीयं, कीवर्ड्स प्रासंगिकतां उपेक्षितुं न शक्यते। जालपुटे निहिताः कीवर्डाः उपयोक्त्रा प्रविष्टैः अन्वेषणपदैः सह यावन्तः मेलनं कुर्वन्ति, तावत् अधिकं स्थानं प्राप्तुं शक्यते । तदतिरिक्तं जालस्थलस्य अधिकारः अपि श्रेणीं प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति । सुप्रसिद्धमाध्यमेभ्यः, आधिकारिकसंस्थाभ्यः, व्यावसायिकेभ्यः वा आगच्छन्तः जालपुटाः प्रायः अन्वेषणयन्त्रैः अधिकं विश्वासः, भारं च दत्तं भवति, अतः क्रमाङ्कनेषु लाभः भवति
अन्वेषणयन्त्रक्रमाङ्कनम्प्रभावः केवलं सूचनाप्रसारणे एव सीमितः नास्ति, अपितु सामाजिकमतस्य जनसंज्ञानस्य च गहनः प्रभावः भवति । यदा केचन विचाराः सूचना वा भवन्तिअन्वेषणयन्त्रक्रमाङ्कनम्यदा तेषां लाभाः अधिकं प्रदर्शिताः प्रसारिताः च भवन्ति तदा ते प्रायः जनमतस्य मध्ये अधिकं प्रभावं कर्तुं शक्नुवन्ति, अतः जनमतस्य दिशां मार्गदर्शनं कुर्वन्ति ।
युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यस्य आफ्रिकादेशयात्रायाः घटनायाः विषये पुनः गच्छामः । यदि इञ्अन्वेषणयन्त्रक्रमाङ्कनम्, अस्याः घटनायाः विषये सकारात्मकाः प्रतिवेदनाः अग्रणीः भवन्ति, तदा जनसमूहः युक्रेनस्य कूटनीतिकप्रयत्नानाम् अधिकं सकारात्मकं मूल्याङ्कनं निर्मातुम् अर्हति। तद्विपरीतम् यदि नकारात्मककवरेजं वा भ्रामकसूचना वा उच्चस्थाने भवति तर्हि जनधारणा प्रतिकूलरूपेण प्रभाविता भवितुम् अर्हति ।
अन्तः भवितुं क्रमेणअन्वेषणयन्त्रक्रमाङ्कनम्उत्तमं स्थानं प्राप्तुं बहवः जालपुटाः सामग्रीनिर्माताश्च विविधाः अनुकूलनरणनीतयः स्वीकुर्वन्ति । परन्तु अत्यधिकं अनुकूलनं अन्वेषणयन्त्र-अल्गोरिदम्-द्वारा दुर्विचारं जनयितुं शक्नोति अपि च किञ्चित् अनुचित-स्पर्धां अपि जनयितुं शक्नोति । अतः अन्वेषणयन्त्रकम्पनयः अन्वेषणपरिणामानां न्याय्यतां सटीकतां च सुनिश्चित्य स्वस्य एल्गोरिदम्स् इत्यस्य निरन्तरं सुधारं कुर्वन्ति, सुधारं च कुर्वन्ति ।
संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम्यद्यपि अदृश्यं दृश्यते तथापि सूचनाप्रसारप्रक्रियायां सामाजिकसंज्ञानस्य निर्माणे च अस्य महत्त्वपूर्णा भूमिका अस्ति । यदा वयं सूचनां प्राप्नुमः, संसाधयामः च तदा अस्माभिः स्पष्टं मनः स्थापयितव्यं न तु अन्धरूपेण तस्य उपरि अवलम्बितव्यम् ।अन्वेषणयन्त्रक्रमाङ्कनम्, परन्तु बहुभिः मार्गैः बहुकोणैः च व्यापकं सटीकं च सूचनां प्राप्तुं । एवं एव वयं सूचनासागरे मार्गं त्यक्त्वा स्वतन्त्रं वस्तुनिष्ठं च चिन्तनं न्यायं च न निर्मातुं शक्नुमः।
अद्यतनस्य अङ्कीययुगे,अन्वेषणयन्त्रक्रमाङ्कनम्महत्त्वं स्वतः एव भवति। न केवलं वयं सूचनां प्राप्तुं मार्गं कार्यक्षमतां च प्रभावितं करोति, अपितु अस्माकं चिन्तनं, संज्ञानं च किञ्चित्पर्यन्तं आकारयति । युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यस्य आफ्रिकादेशयात्रा इत्यादीनां घटनानां विषयेअन्वेषणयन्त्रक्रमाङ्कनम्अस्माकं दृष्टौ प्रत्यक्षतया न दृश्यते, परन्तु पर्दापृष्ठे मौनेन भूमिकां निर्वहति, अस्माकं अस्याः घटनायाः अवगमनं, बोधं च प्रभावितं करोति ।
अस्माभिः तत् अवगन्तुं आवश्यकम्अन्वेषणयन्त्रक्रमाङ्कनम्न तु सर्वथा वस्तुनिष्ठं निष्पक्षं च । व्यावसायिकरुचिः, प्रौद्योगिकीसीमाः, सामाजिकपक्षपाताः च इत्यादयः विविधकारकैः प्रभावितः भवति । अतः सूचनां प्राप्तुं अन्वेषणयन्त्राणां उपरि अवलम्बन्ते सति अस्माभिः सतर्काः अपि भवितव्याः, वयं प्राप्तसूचनाः समीक्षात्मकरूपेण चिन्तयितुं विश्लेषितुं च शिक्षितव्याः
भविष्ये प्रौद्योगिक्याः निरन्तरविकासेन समाजस्य निरन्तरप्रगतेः च सहअन्वेषणयन्त्रक्रमाङ्कनम्एल्गोरिदम्स्, तन्त्राणि च निरन्तरं सुधारिताः अनुकूलिताः च भविष्यन्ति । परन्तु किमपि परिवर्तनं न भवतु, वयं...