समाचारं
मुखपृष्ठम् > समाचारं

ट्रम्पस्य वचनस्य सीमापारस्य ई-वाणिज्यस्य विकासस्य च सम्भाव्यः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम्उदयमानव्यापारप्रतिरूपत्वेन पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति तथा च उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तुभ्यः सहजतया क्रयणं कर्तुं शक्नोति । सूचनाप्रवाहस्य, पूंजीप्रवाहस्य, रसदस्य च कुशलं एकीकरणं प्राप्तुं अन्तर्जालप्रौद्योगिक्याः उपरि निर्भरं भवति, व्यापारव्ययस्य महती न्यूनीकरणं भवति, लेनदेनदक्षता च सुधारः भवति तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्लघुमध्यम-उद्यमानां कृते व्यापकं विपण्यस्थानं अपि प्रदाति, येन तेभ्यः वैश्विक-स्तरस्य बृहत्-उद्यमैः सह स्पर्धां कर्तुं अवसरः प्राप्यते

तथापि,सीमापार ई-वाणिज्यम्विकासः सुचारुरूपेण न गतवान्। विभिन्नदेशानां व्यापारनीतिषु, करव्यवस्थासु, रसदव्यवस्थासु, वितरणेषु च भेदाः सर्वेऽपि जनयन्तिसीमापार ई-वाणिज्यम्अनेकानि आव्हानानि आनयत्। यथा स्व-उद्योगानाम् रक्षणार्थं केचन देशाःसीमापार ई-वाणिज्यम्कठोरशुल्कं आयातप्रतिबन्धाः च निर्धारिताः, येन वृद्धिः अभवत्सीमापार ई-वाणिज्यम्व्यावसायिक संचालनव्ययः। रसदस्य वितरणस्य च समयसापेक्षता विश्वसनीयता च अपि अस्तिसीमापार ई-वाणिज्यम्विशेषतः सीमापारयानस्य समये एकः कष्टः अस्ति यत् सीमाशुल्कनिरीक्षणेन, परिवहनविलम्बेन इत्यादिभिः कारकैः मालाः प्रभाविताः भवितुम् अर्हन्ति, येन उपभोक्तृणां शॉपिङ्ग-अनुभवस्य न्यूनता भवति

ट्रम्प-प्रशासनस्य व्यापारनीतीनां वैश्विकव्यापार-प्रकारे महत् प्रभावः अभवत्, यस्य प्रभावः परोक्षरूपेण अपि अभवत्सीमापार ई-वाणिज्यम्क्षेत्रम्‌। ट्रम्प प्रशासनेन कृतानां व्यापारसंरक्षणवादीनां उपायानां श्रृङ्खला, यथा शुल्कं आरोपयितुं, व्यापारबाधानां स्थापना च, वैश्विकव्यापारतनावानां तीव्रताम् अयच्छत् एतेन न केवलं पारम्परिकव्यापारस्य विकासः प्रभावितः भवति, अपितु...सीमापार ई-वाणिज्यम्अनिश्चिततां आनयत्।सीमापार ई-वाणिज्यम्उद्यमानाम् परिवर्तनशीलव्यापारनीतीनां प्रतिक्रियायाः आवश्यकता वर्तते तथा च सम्भाव्यजोखिमानां न्यूनीकरणाय विपण्यरणनीतयः आपूर्तिशृङ्खलाविन्यासः च समायोजयितुं आवश्यकाः सन्ति।

अनेकानाम् आव्हानानां अभावेऽपि .सीमापार ई-वाणिज्यम्अद्यापि प्रबलं जीवनशक्तिं विकासक्षमता च दर्शयति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यस्य क्रमिकपरिपक्वता चसीमापार ई-वाणिज्यम्भविष्ये शीघ्रतरं विकासं प्राप्नुयात् इति अपेक्षा अस्ति । भविष्य,सीमापार ई-वाणिज्यम्उद्यमैः प्रौद्योगिकी-नवीनीकरणं सुदृढं कर्तव्यं, सेवा-गुणवत्तां सुधारयितुम्, बाजार-परिवर्तनानां आवश्यकतानां च अनुकूलतायै आपूर्ति-शृङ्खला-प्रबन्धनस्य अनुकूलनं करणीयम् । तत्सह सर्वेषां देशानाम् सर्वकारैः अपि सहकार्यं सुदृढं कृत्वा अधिकं न्यायपूर्णं, पारदर्शकं, लाभप्रदं च सूत्रीकरणं कर्तव्यम्सीमापार ई-वाणिज्यम्वैश्विकं संयुक्तरूपेण प्रवर्धयितुं विकासनीतयः नियमाः चसीमापार ई-वाणिज्यम्समृद्धिः विकासश्च ।

संक्षेपेण, २.सीमापार ई-वाणिज्यम्वैश्विक-आर्थिक-एकीकरणस्य महत्त्वपूर्ण-भागत्वेन तस्य विकासः अवसरानां, आव्हानानां च सम्मुखीभवति । जटिले नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीय-आर्थिक-वातावरणे,सीमापार ई-वाणिज्यम्स्थायिविकासं प्राप्तुं निरन्तरं नवीनतायाः, सफलतायाः च आवश्यकता वर्तते।