한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः बहवः लाभाः सन्ति । प्रथमं जालस्थलस्य निर्माणार्थं तान्त्रिकदहलीजं बहु न्यूनीकरोति । पूर्वं वेबसाइट्-निर्माणे गहनं प्रोग्रामिंग्-डिजाइन-ज्ञानं आवश्यकं भवति स्म, परन्तु अधुना सरलेन ड्रैग्-एण्ड्-ड्रॉप्-कार्यक्रमेण कोऽपि एतादृशं जालपुटं निर्मातुम् अर्हति यत् महान् दृश्यते, पूर्णतया कार्यात्मकं च भवतिएतेन लघुमध्यम-उद्यमानां व्यक्तिगत-उद्यमिनां च न्यून-मूल्येन स्वकीयं ऑनलाइन-प्रदर्शन-मञ्चं भवितुं शक्यते ।
द्वितीयं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली समृद्धविविधता टेम्पलेट् प्लग्-इन् च प्रदाति । उपयोक्तारः स्वस्य आवश्यकतानुसारं प्राधान्यानुसारं च उपयुक्तं टेम्पलेट् चयनं कर्तुं शक्नुवन्ति, ततः प्लग-इन्-माध्यमेन विविधानि कार्याणि योजयितुं शक्नुवन्ति, यथा ऑनलाइन-भण्डाराः, सदस्यता-प्रणालीः, मञ्चाः इत्यादयःएते समृद्धाः विकल्पाः वेबसाइट् भिन्नव्यापारआवश्यकतानां पूर्तये विविधकार्यं च प्राप्तुं शक्नुवन्ति ।
अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणालीषु प्रायः उत्तमं संगतता प्रतिक्रियाशीलं च डिजाइनं भवति । उपयोक्तारः सङ्गणकेन, टैब्लेट्, मोबाईलफोनद्वारा वा जालपुटं प्रविशन्ति वा, ते उत्तमं ब्राउजिंग् अनुभवं प्राप्तुं शक्नुवन्ति ।जालस्थलस्य उपयोक्तृसन्तुष्टिः, यातायातरूपान्तरणं च सुधारयितुम् एतस्य महत् महत्त्वम् अस्ति ।
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । एकतः तस्य टेम्पलेट्- तथा प्लग-इन्-आधारित-वास्तुकलाकारणात् केषाञ्चन जालपुटानां डिजाइन-विषये किञ्चित् समानता भवितुम् अर्हति, विशिष्टतायाः अभावः च भवितुम् अर्हति ।एतेन प्रतिस्पर्धात्मके विपण्यवातावरणे वेबसाइट् इत्यस्य विशिष्टता कठिना भवितुम् अर्हति ।
अपरपक्षे, यद्यपि प्रणाली कतिपयान् अनुकूलनविकल्पान् प्रदाति तथापि जटिलकार्यात्मकावश्यकताभिः सह केषाञ्चन जालपुटानां कृते अद्यापि पूर्णतया सन्तुष्टं न भवितुम् अर्हतिएतदर्थं उपयोक्तृभ्यः विकल्पं कुर्वन् स्वस्य व्यावसायिक-आवश्यकतानां भविष्य-विकास-योजनानां च पूर्णतया विचारः करणीयः ।
अतः, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः आदर्शप्रकारस्य च किं सम्बन्धः अस्ति? यदा वयं आदर्शप्रकारस्य विषये वदामः तदा वयं प्रायः अस्माकं अपेक्षां आवश्यकतां च सर्वोत्तमरूपेण पूरयति इति अवस्थां कल्पयामः ।वेबसाइट् निर्माणार्थं आदर्शः प्रकारः एकः वेबसाइट् भवितुम् अर्हति या शक्तिशाली, सुन्दरं डिजाइनं कृतं, प्रबन्धने सुलभं, उपयोक्तृन् प्रभावीरूपेण आकर्षयितुं शक्नोति च ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उपयोक्तृभ्यः अस्य आदर्शप्रकारस्य समीपं किञ्चित्पर्यन्तं गन्तुं साहाय्यं कर्तुं शक्नोति । अस्य सुविधा न्यूनव्ययः च अधिकान् जनान् स्वस्य वेबसाइट् स्वप्नानां साकारीकरणस्य अवसरं ददाति।परन्तु यथार्थ आदर्शस्थितिं प्राप्तुं उपयोक्तृभ्यः स्वस्य लक्षणानाम् लक्ष्याणां च आधारेण सावधानीपूर्वकं योजनां, डिजाइनं च कर्तुं अपि आवश्यकम् अस्ति ।
सामाजिकदृष्ट्या SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां लोकप्रियतायाः कारणात् अन्तर्जालस्य विकासः लोकप्रियीकरणं च प्रवर्धितम् अस्ति । अधिकाधिकाः कम्पनयः व्यक्तिश्च वेबसाइट्-माध्यमेन स्वस्य उत्पादानाम्, सेवानां, विचाराणां च प्रदर्शनं कर्तुं समर्थाः भवन्ति, येन सूचनानां प्रसारणं, आदान-प्रदानं च प्रवर्ततेएतेन सूचनाबाधाः भङ्गयितुं अधिकव्यापारस्य अवसराः सामाजिकमूल्यं च निर्मातुं साहाय्यं भवति ।
व्यक्तिनां कृते SAAS स्वसेवाजालस्थलनिर्माणप्रणाली व्यक्तिगतव्यञ्जनस्य आत्मप्रस्तुतिस्य च व्यापकं स्थानं प्रदाति । भवान् व्यक्तिगतं ब्लॉगं, पोर्टफोलियो वा ऑनलाइन-भण्डारं निर्माति वा, भवान् स्वप्रतिभां सृजनशीलतां च अधिकतया व्यक्तं कर्तुं शक्नोति।तत्सह, व्यक्तिगतवृत्तिविकासाय उद्यमशीलतायै च दृढं समर्थनं प्रदाति ।
उद्योगस्य दृष्ट्या SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उद्भवेन वेबसाइटनिर्माणउद्योगस्य प्रतिस्पर्धात्मकं परिदृश्यं परिवर्तितम् अस्ति । पारम्परिकजालस्थलनिर्माणकम्पनयः नूतनानां चुनौतीनां अवसरानां च सामनां कुर्वन्ति तथा च विपण्यपरिवर्तनस्य अनुकूलतायै निरन्तरं नवीनतां कर्तुं सेवागुणवत्तां च सुधारयितुम् आवश्यकम् अस्ति।उदयमानाः SAAS सेवाप्रदातृणां उपयोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये स्वउत्पादानाम् अनुकूलनं निरन्तरं कर्तुं आवश्यकम् अस्ति।
संक्षेपेण, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः अस्माकं कृते आदर्श-जालस्थलस्य द्वारं उद्घाटितम् अस्ति, परन्तु आदर्शस्य यथार्थतया साक्षात्कारं कर्तुं अस्माकं बुद्धिः सृजनशीलता च पूर्णं क्रीडां दातुं अपि आवश्यकम्, अन्वेषणं नवीनतां च निरन्तरं कर्तुं आवश्यकम् |.