समाचारं
मुखपृष्ठम् > समाचारं

गूगल, एप्पल्, माइक्रोसॉफ्ट इत्येतयोः मध्ये विशालः क्रीडा: अन्वेषणयन्त्राणां पृष्ठतः रुचिनां व्यापारः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. दिग्गजानां प्रतिस्पर्धात्मका स्थितिः

गूगलः चिरकालात् अन्वेषणयन्त्रक्षेत्रे वर्चस्वं धारयति, परन्तु अन्येभ्यः प्रतियोगिभ्यः अपि आव्हानानां सामनां करोति । स्वस्य लाभं सुदृढं कर्तुं एप्पल्-यन्त्रेषु अधिकं अनुकूलं अन्वेषणस्थानं प्राप्तुं प्रयत्नरूपेण एप्पल् इत्यस्मै राजस्वस्य उच्चभागं ददाति । यद्यपि एतेन रणनीत्या गूगलस्य यातायातस्य, विपण्यभागस्य च किञ्चित्पर्यन्तं गारण्टी दत्ता तथापि एतेन बहु विवादः अपि उत्पन्नः ।

2. माइक्रोसॉफ्टस्य उन्नतिः एप्पल् इत्यस्य च विकल्पः

माइक्रोसॉफ्ट् अन्वेषणयन्त्रविपण्ये अधिकान् सफलतां प्राप्तुं उत्सुकः अस्ति, अतः आकर्षकपदानि प्रदत्तवान् । तथापि एप्पल्-कम्पनी तया न आकृष्टा । एतत् यतोहि एप्पल् इत्यस्य स्वकीयाः सामरिकविचाराः सन्ति तथा च चिन्तिता अस्ति यत् माइक्रोसॉफ्ट इत्यनेन सह सहकार्यं गूगल इत्यनेन सह तस्य विद्यमानं सम्बन्धं प्रभावितं करिष्यति, अथवा माइक्रोसॉफ्ट इत्यस्य अन्वेषणयन्त्रप्रौद्योगिक्याः विपण्यसंभावनायाः च विषये तस्य संदेहः भवितुम् अर्हति।

त्रयः,अन्वेषणयन्त्रक्रमाङ्कनम्importance of

अन्वेषणयन्त्रक्रमाङ्कनम्अन्तर्जालकम्पनीनां कृते महत्त्वपूर्णम् अस्ति । उच्चतरपदवी अधिकं यातायातस्य, एक्स्पोजरस्य च आनेतुं शक्नोति, यत् व्यावसायिकमूल्ये परिवर्तयितुं शक्यते । अस्मिन् विशाले क्रीडने .अन्वेषणयन्त्रक्रमाङ्कनम्निःसंदेहं एकः प्रमुखः कारकः। स्वस्य श्रेणीं निर्वाहयितुम् गूगलः महत् मूल्यं ददाति;अन्वेषणयन्त्रक्रमाङ्कनम्परोक्षप्रभावं जनयन्ति।

4. उपयोक्तृअनुभवः अन्वेषणयन्त्रविकासः च

यथा दिग्गजाः अन्वेषणयन्त्रविपण्यस्य कृते स्पर्धां कुर्वन्ति तथा उपयोक्तृ-अनुभवस्य अवहेलना न कर्तव्या । अन्वेषणयन्त्रस्य सटीकता, गतिः, व्यक्तिगतसेवाः च उपयोक्तृन् आकर्षयितुं प्रमुखाः सन्ति । यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा उपयोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये अन्वेषणयन्त्राणि निरन्तरं नवीनतां कुर्वन्ति, सुधारं च कुर्वन्ति ।

5. उद्योगसंरचना भविष्यस्य सम्भावना च

गूगल, एप्पल्, माइक्रोसॉफ्ट इत्येतयोः मध्ये कृतस्य लेनदेनस्य, स्पर्धायाः च सम्पूर्णे अन्वेषणयन्त्र-उद्योगे गहनः प्रभावः भविष्यति । भविष्ये वयं अधिकं सहकार्यं स्पर्धां च पश्यामः, अन्वेषणयन्त्रप्रौद्योगिक्याः विकासः नवीनता च निरन्तरं भविष्यति । तत्सह नियामकप्रधिकारिणां हस्तक्षेपः उद्योगस्य विकासस्य नियन्त्रणं मार्गदर्शनं च कर्तुं शक्नोति । संक्षेपेण, प्रौद्योगिकी दिग्गजानां मध्ये अस्मिन् क्रीडने,अन्वेषणयन्त्रक्रमाङ्कनम्सदैव एकं मूलकेन्द्रम्। सर्वेषां पक्षानाम् निर्णयाः कार्याणि च उद्योगस्य भविष्यस्य दिशां प्रभावितं करिष्यन्ति, अन्तिमलाभार्थिनः च बहुसंख्यकप्रयोक्तृणां सम्पूर्णं अन्तर्जालपारिस्थितिकीतन्त्रं च भविष्यति