한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकम्,विदेशं गच्छन् स्वतन्त्रं स्टेशनम्पृष्ठभूमिः अवसराः च
विदेशं गच्छन् स्वतन्त्रं स्टेशनम्, इत्यस्य अर्थः अस्ति यत् कम्पनयः तृतीयपक्षीयमञ्चेषु निर्भरतायाः मुक्तिं प्राप्नुवन्ति, स्वकीयानि ब्राण्ड्-प्रतिमानि विक्रय-मार्गाणि च निर्मान्ति, विश्वे उपभोक्तृणां प्रत्यक्षं सम्मुखीभवन्ति च । अस्य पृष्ठे बहवः चालनकारकाः सन्ति । सर्वप्रथमं वैश्विक-ई-वाणिज्य-विपण्यस्य निरन्तरवृद्धिः कम्पनीभ्यः विस्तृतं स्थानं प्रदाति । प्रासंगिकदत्तांशस्य अनुसारं वैश्विकं ई-वाणिज्यविक्रयणं आगामिषु कतिपयेषु वर्षेषु द्वि-अङ्कीयवृद्धिदरं निर्वाहयिष्यति इति अपेक्षा अस्ति । द्वितीयं, उपभोक्तृणां व्यक्तिगत-उच्चगुणवत्तायुक्तानां उत्पादानाम् आग्रहः निरन्तरं वर्धते, स्वतन्त्रजालस्थलानि च एताः आवश्यकताः अधिकतया पूरयितुं शक्नुवन्ति, अद्वितीयं शॉपिंग-अनुभवं च प्रदातुं शक्नुवन्ति अपि च, सामाजिकमाध्यमानां डिजिटलविपणनस्य च विकासेन कम्पनीः न्यूनव्ययेन लक्ष्यग्राहकानाम् समीचीनतया प्राप्तुं शक्नुवन्ति, येन विपणनस्य सीमा न्यूनीभवति2. गूगलस्य एण्ड्रॉयड् “हारस्य” सम्भाव्यः प्रभावः
यदि गूगलः मुकदमान् हारयति, एण्ड्रॉयड् "हारयति" तर्हि सम्पूर्णे प्रौद्योगिकी-उद्योगे तस्य महत् प्रभावः भविष्यति । एण्ड्रॉयड्-प्रणाल्याः एव विषये तस्य विकासः प्रतिबन्धितः भवितुम् अर्हति, अद्यतनस्य, अनुरक्षणस्य च वेगः मन्दः भवितुम् अर्हति, सुरक्षा-स्थिरता च आव्हानानां सामना कर्तुं शक्नोति एण्ड्रॉयड् इत्यस्य उपरि अवलम्बितानां उपकरणनिर्मातृणां कृते तेषां उत्पादपङ्क्तयः रणनीतयः च पुनः मूल्याङ्कनं समायोजनं च कर्तुं, विकल्पान् अन्वेष्टुं वा अन्यैः प्रचालनप्रणालीभिः सह सहकार्यं कर्तुं वा आवश्यकम् अस्ति एतेन विपण्यप्रतियोगितायाः परिदृश्यस्य पुनर्परिवर्तनं भवितुम् अर्हति ।3. द्वयोः सम्बन्धः उद्योगे तेषां व्यापकः प्रभावः च
विदेशं गच्छन् स्वतन्त्रं स्टेशनम्गूगलस्य "नष्ट" एण्ड्रॉयड् इत्यनेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते, परन्तु वस्तुतः अविच्छिन्नरूपेण सम्बद्धाः सन्ति । एकतः एण्ड्रॉयड्-प्रणालीनां व्यापकप्रयोगः स्वतन्त्रस्थानकानां कृते महत्त्वपूर्णं यातायातप्रवेशद्वारं प्रदाति । बहवः उपभोक्तारः अन्तर्जालं प्राप्य एण्ड्रॉयड् उपकरणानां माध्यमेन क्रयणं कुर्वन्ति यदि एण्ड्रॉयड् प्रणाली प्रभाविता भवति तर्हि स्वतन्त्रस्थलानां यातायातस्रोतेषु परिवर्तनं भवितुम् अर्हति । अपरपक्षे अङ्कीयविज्ञापनक्षेत्रे गूगलस्य वर्चस्वमपि एण्ड्रॉयड् इत्यनेन सह निकटतया सम्बद्धम् अस्ति । यदि गूगलस्य एण्ड्रॉयड् इत्यत्र कष्टानि भवन्ति तर्हि तस्य विज्ञापनव्यापारः प्रभावितः भवितुम् अर्हति, अतः स्वतन्त्रजालस्थलानां प्रचारमार्गाः, व्ययः च प्रभाविताः भवितुम् अर्हन्ति ।4. व्यक्तिभ्यः समाजाय च बोधः
व्यक्तिगतदृष्ट्या अस्माभिः अवगन्तव्यं यत् प्रौद्योगिकी-उद्योगे परिवर्तनं द्रुतं अप्रत्याशितम् च भवति, यत्र निरन्तरं शिक्षणं नूतनप्रौद्योगिकीनां वातावरणानां च अनुकूलनं च आवश्यकम् |. सम्बन्धित-उद्योगेषु संलग्नानाम् व्यक्तिनां कृते तेषां कौशलं ज्ञान-भण्डारं च सुधारयितुम्, तीक्ष्ण-बाजार-अन्तर्दृष्टिः च निर्वाहयितुं महत्त्वपूर्णम् अस्ति ।