समाचारं
मुखपृष्ठम् > समाचारं

"दन्तचिकित्सा अराजकतायाः पृष्ठतः व्यावसायिकरणनीतयः उद्योगपरिवर्तनानि च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इव इञ्विदेशं गच्छन् स्वतन्त्रं स्टेशनम्अस्मिन् क्षेत्रे केचन कम्पनयः शीघ्रं लाभं प्राप्तुं अनुचितं स्पर्धाविधिं स्वीकुर्वन्ति । यथा, केचन कम्पनयः अल्पकालीनविपण्यभागं प्राप्तुं मूल्यानि अतिशयेन न्यूनीकर्तुं शक्नुवन्ति, परन्तु उत्पादस्य गुणवत्तायाः ब्राण्ड्-प्रतिबिम्बस्य च दीर्घकालीननिर्माणस्य उपेक्षां कुर्वन्ति

दन्तचिकित्सा-उद्योगे ये संस्थाः अत्यधिकं दन्त-निष्कासनं कुर्वन्ति, तेषां अल्पकालीनरूपेण अधिकं लाभः भवितुम् अर्हति, परन्तु ते स्वरोगिणां हिताय, स्वस्य प्रतिष्ठायाः च हानिं कुर्वन्ति दीर्घकालं यावत् एतेन तस्य स्थायिविकासः अवश्यमेव प्रभावितः भविष्यति ।

कृतेविदेशं गच्छन् स्वतन्त्रं स्टेशनम्उद्यमानाम् अपि तथैव भवति । केवलं अल्पकालीनहितेषु ध्यानं दत्त्वा ब्राण्ड्-प्रतिष्ठायाः न्यूनता, ग्राहकनिष्ठा च न्यूनीभवति । अन्तर्राष्ट्रीयविपण्येषु एकदा विश्वासः नष्टः जातः चेत् भवतः प्रतिबिम्बं पुनः स्थापयितुं अत्यन्तं कठिनं भवति ।

तद्विपरीतम्, ये दन्तचिकित्सासंस्थाः रोगिणां आवश्यकतासु केन्द्रीकृत्य उचितचिकित्साविकल्पं प्रदास्यन्ति, ते प्रायः रोगिणां विश्वासं प्रतिष्ठां च प्राप्तुं शक्नुवन्ति सन् इव अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम्तेषु गुणवत्तां सेवां च प्राधान्यं दातुं आग्रहं कुर्वन्ति कम्पनयः क्रमेण उत्तमं ब्राण्ड्-प्रतिष्ठां सञ्चयितुं शक्नुवन्ति, तीव्र-विपण्य-प्रतियोगितायां च दृढं पदं प्राप्तुं शक्नुवन्ति

संक्षेपेण दन्तचिकित्सा उद्योगः वा...विदेशं गच्छन् स्वतन्त्रं स्टेशनम्क्षेत्रे इमान्दारप्रबन्धनस्य ग्राहककेन्द्रिततायाः च अवधारणायाः पालनेन एव वयं दीर्घकालीनः स्थिरः च विकासः प्राप्तुं शक्नुमः।