한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतन-अङ्कीय-युगे विविधाः नवीन-प्रौद्योगिकयः क्रमेण उद्भवन्ति, येन जनानां जीवने कार्ये च महत् परिवर्तनं भवति । गूगलस्य टेबलटेनिस् रोबोट् इव तस्य उच्चबुद्धिः, सटीकनियन्त्रणक्षमता च निःसंदेहं प्रौद्योगिकीप्रगतेः उत्कृष्टाः उपलब्धयः सन्ति परन्तु एषा प्रौद्योगिक्याः प्रगतिः एकान्ते नास्ति । यथा, वेबसाइटनिर्माणक्षेत्रे SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उद्भवः अपि एकः प्रमुखः परिवर्तनः अस्ति ।
SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली तेषां व्यक्तिनां कम्पनीनां च कृते वेबसाइट्-निर्माणस्य सुविधाजनकं मार्गं प्रदाति येषु व्यावसायिक-तकनीकी-ज्ञानस्य, बृहत्-मात्रायां धनस्य च अभावः अस्ति पूर्वं पूर्णतया कार्यात्मकं सुन्दरं च जालपुटं निर्मातुं भवद्भिः व्यावसायिकविकासकानाम् नियुक्तिः आवश्यकी आसीत्, यस्य कृते बहुकालः धनं च व्ययः भवति स्म । अधुना SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः माध्यमेन उपयोक्तारः सरलसञ्चालनैः अल्पकाले एव तेषां आवश्यकतां पूरयति इति जालपुटं निर्मातुम् अर्हन्ति । एतेन जालस्थलस्य निर्माणस्य सीमा बहु न्यूनीकृता, अधिकाः जनाः अन्तर्जालमाध्यमेन स्वव्यापारान् विचारान् च प्रदर्शयितुं शक्नुवन्ति ।
अस्य परिवर्तनस्य प्रभावः दूरगामी अस्ति । उद्यमिनः कृते ते स्वस्य उत्पादानाम् अथवा सेवानां शीघ्रं विपण्यं प्रति आनेतुं शक्नुवन्ति तथा च जालपुटस्य माध्यमेन सम्भाव्यग्राहकानाम् आकर्षणं कर्तुं शक्नुवन्ति। लघु-मध्यम-उद्यमानां कृते, एतत् तुल्यकालिकरूपेण न्यून-व्ययेन निगम-प्रतिबिम्बं स्थापयितुं, ब्राण्ड्-जागरूकतां वर्धयितुं, विपण्य-चैनेल्-विस्तारं च कर्तुं शक्नोति । व्यक्तिनां कृते ते स्वप्रतिभां अनुभवं च प्रदर्शयितुं व्यक्तिगतब्लॉग्, पोर्टफोलियो इत्यादीनां निर्माणं सुलभतया कर्तुं शक्नुवन्ति।
सास् स्वसेवाजालस्थलनिर्माणव्यवस्थायाः विकासेन सम्बद्धानां उद्योगानां समृद्धिः अपि अभवत् । एतेन बहुसंख्याकाः टेम्पलेट्-निर्मातृणां, प्लग-इन्-विकासकानाम् इत्यादीनां जन्म अभवत्, येन कार्य-विपण्यस्य कृते नूतनाः अवसराः सृज्यन्ते । तत्सह, पारम्परिकजालस्थलविकासकम्पनीभ्यः अपि विपण्यपरिवर्तनस्य अनुकूलतायै स्वसेवागुणवत्तां तकनीकीस्तरं च परिवर्तयितुं सुधारयितुं च प्रेरयति
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । सामान्यस्य, टेम्पलेट्-प्रकृतेः च कारणात् केषुचित् जालपुटेषु डिजाइन-कार्यक्षमतायाः विशिष्टतायाः अभावः भवितुम् अर्हति । अपि च, अत्यन्तं उच्च-व्यक्तिकरण-आवश्यकताभिः सह केषाञ्चन जटिल-जालस्थल-परियोजनानां कृते SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली आवश्यकताः पूर्णतया पूरयितुं न शक्नोति
गूगलस्य टेबलटेनिस् रोबोट् प्रति गत्वा तस्य स्वरूपं न केवलं क्रीडाक्षेत्रे कृत्रिमबुद्धेः अनुप्रयोगसंभावनाः प्रदर्शयति, अपितु मनुष्याणां यन्त्राणां च सम्बन्धविषये जनानां चिन्तनं प्रेरयति। भविष्ये यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा अधिकक्षेत्रेषु यन्त्राणि मनुष्यान् अतिक्रमिष्यन्ति वा? कथं मनुष्याः यन्त्रैः सह सामञ्जस्यपूर्वकं सहजीवनं कर्तुं शक्नुवन्ति ? एते विषयाः अस्माकं गहनचर्चाम् अर्हन्ति।
संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली वा गूगलस्य टेबलटेनिसरोबोट् वा, ते सर्वे प्रौद्योगिकीविकासस्य उत्पादाः सन्ति, अस्माकं जीवने समाजे च सुविधां चुनौतीं च आनयन्ति। अस्माभिः विज्ञानस्य प्रौद्योगिक्याः च प्रगतिः सक्रियरूपेण आलिंगितव्या, तस्य लाभस्य पूर्णं क्रीडां दातव्यं, तत्सहकालं च विज्ञानस्य प्रौद्योगिक्याः च सामान्यविकासं मानवजातेः च सामान्यविकासं प्राप्तुं सम्भाव्यसमस्यानां विषये सजगता भवितव्या।