한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उद्भवेन वेबसाइटनिर्माणस्य तकनीकीदहलीजः बहु न्यूनीकृतः अस्ति । पूर्वं सम्पूर्णकार्यं सुन्दरं च अन्तरफलकं युक्तं वेबसाइट् निर्मातुं गहनं प्रोग्रामिंगज्ञानं डिजाइनक्षमता च आवश्यकी आसीत् । परन्तु अधुना SAAS मञ्चस्य माध्यमेन उपयोक्तृभ्यः जटिलसङ्केतानां लेखनस्य आवश्यकता नास्ति, परन्तु सरल-ड्रैग्-एण्ड्-ड्रॉप्-क्लिक्-क्रियाणां माध्यमेन तेषां आवश्यकतां पूरयति इति शीघ्रमेव वेबसाइट् निर्मातुं शक्नुवन्ति एषा सुविधा न केवलं लघुमध्यम-उद्यमानां कृते स्वस्य प्रदर्शनस्य अवसरं प्रदाति, अपितु व्यक्तिगत-उद्यमिनां कृते स्वस्वप्नानां साकारीकरणाय मञ्चं अपि स्थापयति |.
SAAS वेबसाइट् निर्माणमञ्चाः, येषां प्रतिनिधित्वं Wix, Squarespace इत्यादिभिः क्रियते, ते विविधानि टेम्पलेट्-प्लग-इन् च प्रदास्यन्ति, येन उपयोक्तारः स्वस्य उद्योग-लक्षणानाम्, सौन्दर्य-आवश्यकतानां च अनुसारं व्यक्तिगत-जालस्थलानि सहजतया अनुकूलितं कर्तुं शक्नुवन्ति उदाहरणार्थं, एकः लघुः कॉफी-दुकानः स्वस्य विशेषता-कॉफी-आरामदायक-वातावरणं प्रकाशयितुं उष्णं कलात्मकं च टेम्पलेट् चयनं कर्तुं शक्नोति, यदा तु प्रौद्योगिकी-स्टार्टअप-कम्पनी स्वस्य अभिनव-उत्पादानाम्, प्रौद्योगिकीनां च उपरि बलं दातुं सरलं आधुनिकं च डिजाइनं चयनं कर्तुं शक्नोति;
पारम्परिकजालस्थलनिर्माणपद्धतीनां तुलने SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः स्पष्टलाभाः सन्ति । प्रथमं व्यय-प्रभावशीलता उपयोक्तृभ्यः सर्वर-क्रयणस्य वा व्यावसायिक-विकासकानाम् नियुक्तेः आवश्यकता नास्ति, अपितु केवलं तुल्यकालिकरूपेण न्यून-सदस्यता-शुल्कं दातुं आवश्यकता वर्तते । द्वितीयं द्रुतप्रक्षेपणं, यत् अल्पकाले एव जालपुटं उपयोगाय स्थापयितुं शक्नोति, विपण्यस्य अवसरान् च ग्रहीतुं शक्नोति । अपि च, तस्य परिपालनं सुलभं भवति मञ्चः स्वयमेव प्रणाली-अद्यतनं सुरक्षा-रक्षणं च करिष्यति, अतः उपयोक्तृभ्यः तान्त्रिक-विवरणानां विषये चिन्ता कर्तुं आवश्यकता नास्ति ।
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । अस्य टेम्पलेट्-प्रकृतेः कारणात् केषाञ्चन जालपुटानां डिजाइन-विषये किञ्चित् एकरूपता भवितुम् अर्हति । अपि च, जटिलकार्ययुक्तानां केषाञ्चन परियोजनानां कृते अत्यन्तं उच्चव्यक्तिगतआवश्यकताभिः सह SAAS मञ्चस्य लचीलापनं सीमितं भवितुम् अर्हति । परन्तु अन्तर्जालस्य लोकप्रियतां डिजिटलविकासाय च SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः महत्त्वपूर्णा भूमिका अस्ति इति अनिर्वचनीयम्।
गूगलं पश्चात् पश्यन् जेफ् डीन् इत्यस्य गूगल-सङ्गठनस्य २५ वर्षस्य स्मृतयः अस्मान् प्रौद्योगिकी-नवीनीकरणे, निगम-संस्कृतौ च गूगलस्य दृढतां द्रष्टुं शक्नुवन्ति |. गूगलः स्वस्य शक्तिशालिनः अन्वेषणयन्त्रप्रौद्योगिक्याः कृते विश्वप्रसिद्धः अस्ति तथा च अन्तर्जालसूचनापुनर्प्राप्तेः विकासप्रवृत्तेः नेतृत्वं निरन्तरं कुर्वन् अस्ति । तस्मिन् एव काले गूगलस्य अन्तः मुक्तं नवीनं च सांस्कृतिकं वातावरणं कर्मचारिभ्यः व्यापकं विकासस्थानं प्रदाति तथा च अनेकानि उत्कृष्टानि तकनीकीप्रतिभानि संवर्धितानि सन्ति।
गूगलस्य सफलता कोऽपि दुर्घटना नास्ति यथा जेफ् डीन् इत्यस्य १६ वारं कार्यस्थानकानि स्थानान्तरयितुं, कॉफी इत्यादीनि साधारणानि प्रतीयमानानि वस्तूनि निर्मातुं अनुभवः, तथैव तेषां पृष्ठतः यत् अस्ति तत् गूगल-कर्मचारिणां स्वकार्यस्य अनुरागः, केन्द्रबिन्दुः च।
अतः, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः गूगलस्य विकास-इतिहासस्य च मध्ये किं सम्बन्धः अस्ति? किञ्चित्पर्यन्तं गूगलस्य प्रौद्योगिकी-नवीनीकरण-अवधारणाः, निगम-संस्कृतिः च SAAS-स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः जन्मनः विकासाय च मृत्तिकां प्रदत्तवती गूगलेन वकालतम् उपयोक्तृप्रथमं, प्रौद्योगिकी-सञ्चालितं मूल्यं SAAS-जालस्थलनिर्माणस्य क्षेत्रे प्रतिबिम्बितम् अस्ति ।
तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां उदयः अन्तर्जाल-उद्योगस्य विकास-प्रवृत्तिम् अपि प्रतिबिम्बयति । यथा यथा क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा इत्यादीनां प्रौद्योगिकीनां परिपक्वता निरन्तरं भवति तथा अधिकाधिकाः सेवाः क्लाउड् प्रति गच्छन्ति, येन उपयोक्तृभ्यः अधिकसुलभः कुशलः च अनुभवः प्राप्यते एतत् गूगलस्य प्रौद्योगिकी-नवीनीकरणस्य अन्वेषणेन सह सङ्गतम् अस्ति ।
उद्यमानाम् व्यक्तिनां च कृते, भवेत् ते SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणालीं वेबसाइट्-निर्माणार्थं उपयोक्तुं चयनं कुर्वन्ति वा, गूगल-सदृशानां प्रौद्योगिकी-विशालकायानां विकासात् शिक्षितुं वा, तेषां परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्तुं नवीनतायां च साहसं कर्तुं आवश्यकम् अस्ति अस्मिन् द्रुतगत्या विकसिते अङ्कीययुगे प्रवृत्तेः तालमेलं कृत्वा एव वयं घोरस्पर्धायां अजेयः तिष्ठितुं शक्नुमः |
संक्षेपेण वक्तुं शक्यते यत् SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः गूगलस्य च कथाः प्रौद्योगिकीविकासस्य दीर्घकालीन-इतिहासस्य द्वौ प्रकाशमानौ बिन्दुौ स्तः । तेषु प्रत्येकं अस्माकं जीवनं कार्यं च अद्वितीयरीत्या प्रभावितं करोति, भविष्यस्य नवीनतायाः विकासस्य च मार्गं अपि दर्शयति ।