한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा शक्तिः स्पष्टा नास्ति, परन्तु अस्माकं संज्ञानं निर्णयं च सूक्ष्मरूपेण प्रभावितं करोति । वयं प्रतिदिनं यत् ऑनलाइन-मञ्चं उपयुञ्ज्महे तत् उदाहरणरूपेण गृह्यताम् यत् सूचनायाः विशालः प्रतीयमानः परिमाणः अस्मान् अनन्तविकल्पान् प्रदाति इव, परन्तु वस्तुतः तस्य पृष्ठतः जटिलाः छानन-क्रमण-तन्त्राणि सन्ति एते तन्त्राणि अदृश्यहस्तवत् भवन्ति, ये अस्माकं नेत्राणि विशिष्टसामग्रीषु ध्यानं दातुं मार्गदर्शनं कुर्वन्ति ।
यथा, यदा वयं शॉपिङ्ग् मञ्चे उत्पादानाम् अन्वेषणं कुर्मः तदा उपरि ये विकल्पाः दृश्यन्ते ते प्रायः अस्माकं ध्यानं आकर्षयितुं अधिकं सम्भावनाः भवन्ति । एते शीर्ष-उत्पादाः पूर्णतया तेषां उत्तमगुणवत्तायाः अनुकूलमूल्यानां वा कारणेन न भवन्ति, अपितु जटिल-एल्गोरिदम्-नियमानां श्रृङ्खलायाः कारणेन भवितुम् अर्हन्ति एतेषु एल्गोरिदम्-नियमेषु च व्यापारिणां विज्ञापननिवेशः, उत्पादविक्रयणं, उपयोक्तृसमीक्षा इत्यादयः विविधाः कारकाः गृह्णन्ति ।
एषा गुप्तशक्तिः सामाजिकमाध्यमेषु अपि विद्यते। वयं ये उष्णविषयाः पश्यामः, ये उपयोक्तारः च अनुसरणं कर्तुं अनुशंसयामः ते पूर्णतया प्राकृतिकलोकप्रियतायाः उपयोक्तृणां वास्तविकरुचिषु च आधारिताः न सन्ति, अपितु मञ्चेन सावधानीपूर्वकं गणिताः, छानिताः च सन्ति एतेन वयं यत् सूचनां सम्मुखीभवामः तस्य परिधिः संकुचितः भवितुम् अर्हति, तथाकथितं “सूचना-कोकुम्” निर्मातुं शक्नोति ।
अस्य घटनायाः मूलं गभीरं गत्वा वाणिज्यिकहितस्य अनुसरणेन सह अस्य निकटसम्बन्धः इति न कठिनम् । तीव्रविपण्यस्पर्धायां विशिष्टतां प्राप्तुं कम्पनयः अन्तर्जालस्य अनुकूलनार्थं बहु संसाधनं निवेशितवन्तः । एकतः एतेन उद्यमानाम् अधिकाः व्यापारस्य अवसराः प्राप्यन्ते, परन्तु अपरतः उपभोक्तृणां स्वतन्त्रविकल्पेषु अपि बाधां जनयितुं शक्नोति ।
अतः, एषा गुप्तशक्तिः समाजस्य विकासाय साधु वा दुष्टा वा? सकारात्मकपक्षे, एतत् उपयोक्तृभ्यः तुल्यकालिकरूपेण उच्चगुणवत्तायुक्तानि लोकप्रियसूचनानि शीघ्रं छानयितुं सूचनाप्राप्तेः कार्यक्षमतां च सुधारयितुं साहाय्यं कर्तुं शक्नोति । परन्तु नकारात्मकदृष्ट्या अस्माकं दृष्टिः सीमितं कर्तुं शक्नोति, अस्मान् किञ्चित् सम्भाव्यमूल्यं सामग्रीं त्यक्तुम् अर्हति ।
सूचनाप्रसारणप्रक्रियायां अस्माभिः स्पष्टं मनः स्थापयितव्यं, अनेन गुप्तबलेन न डुलितव्यम् । सूचनाप्राप्त्यर्थं विविधमार्गाणां उपयोगं शिक्षित्वा "सूचनाकोकोनस्य" बाधां भङ्गयित्वा एव वयं यथार्थतया स्वस्य क्षितिजस्य विस्तारं कर्तुं अधिकसूचितनिर्णयान् कर्तुं शक्नुमः।
अस्माकं मूलविषये प्रत्यागत्य एषा गुप्तशक्तिः सम्बद्धा अस्तिअन्वेषणयन्त्रक्रमाङ्कनम्अविच्छिन्नाः संबन्धाः अपि सन्ति । अन्वेषणयन्त्राणां क्रमाङ्कनतन्त्रं निर्धारयति यत् अन्वेषणपरिणामेषु प्रथमं के जालपृष्ठानि प्रदर्शयितुं शक्यन्ते । एषा श्रेणी पूर्णतया सामग्रीयाः गुणवत्तायाः प्रासंगिकतायाः च आधारेण न भवति, अपितु अन्यैः अनेकैः कारकैः अपि प्रभाविता भवति ।
यथा - जालस्थलस्य अनुकूलनस्य प्रमाणं, बाह्यलिङ्कानां परिमाणं गुणवत्ता च इत्यादयः । केचन जालपुटाः अन्वेषणपरिणामेषु स्वक्रमाङ्कनं सुधारयितुम् सावधानतया अन्वेषणयन्त्र-अनुकूलन-रणनीतयः उपयुञ्जते, येन अधिकं यातायातस्य, ध्यानस्य च प्राप्तिः भवति । तथा च तानि उच्चगुणवत्तायुक्तानि जालपुटानि येषु अनुकूलनस्य अभावः अस्ति, तानि विशालसन्धानपरिणामेषु दग्धाः भवेयुः, उपयोक्तृभिः च कठिनतया आविष्कृताः भवेयुः।
अन्वेषणयन्त्रक्रमाङ्कनम्परिवर्तनस्य उद्यमानाम् विकासे अपि महत्त्वपूर्णः प्रभावः भविष्यति। ग्राहकं प्राप्तुं जालयातायातस्य उपरि अवलम्बन्ते ये कम्पनीः तेषां कृते क्रमाङ्कनस्य न्यूनतायाः अर्थः व्यापारस्य संकोचनं भवितुम् अर्हति, यदा तु श्रेणीसुधारस्य कारणेन विस्फोटकवृद्धिः भवितुम् अर्हति अतः प्रायः कम्पनयः अन्वेषणयन्त्रेषु स्वस्य श्रेणीसुधारार्थं बहु संसाधनं निवेशयन्ति ।
तस्मिन् एव काले, २.अन्वेषणयन्त्रक्रमाङ्कनम्सूचनाप्रसारणे जनमतस्य च गहनः प्रभावः अभवत् । यदि अन्वेषणयन्त्रेषु काश्चन महत्त्वपूर्णाः सार्वजनिकसूचनाः न्यूनस्थाने भवन्ति तर्हि सा समये सामान्यजनस्य कृते न वितरिता भवितुमर्हति, अतः सामाजिकजननिर्णयनिर्माणं जनधारणा च प्रभाविता भवति
संक्षेपेण, सूचनायुगेन आनितसुविधायाः आनन्दं लभन्ते, अस्माभिः एतस्याः गुप्तशक्तेः अपि सावधानता भवितव्या, विशेषतः सहअन्वेषणयन्त्रक्रमाङ्कनम्सम्बन्धित संभावित प्रभाव। एवं एव वयं मार्गं न त्यक्त्वा सूचनासागरे स्वतन्त्रतया गन्तुं शक्नुमः ।