한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एण्ड्रॉयड् एप्पल् इत्येतयोः मध्ये स्पर्धा न केवलं प्रौद्योगिक्याः उत्पादानाञ्च युद्धं भवति, अपितु तेषां पृष्ठतः व्यापाररणनीतयः आर्थिकप्रतिमानाः च इति क्रीडा अपि अस्ति । एतस्याः प्रतिस्पर्धायाः स्थितिः सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य विकासे गहनः प्रभावं जनयति । एतत् प्रौद्योगिक्याः निरन्तरं नवीनतां प्रवर्धयति तथा च उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये उद्यमानाम् आग्रहं करोति यत् ते स्वस्य प्रतिस्पर्धायां निरन्तरं सुधारं कुर्वन्तु।
उपभोक्तृणां दृष्ट्या अस्मिन् स्पर्धायां तेषां अधिकविकल्पाः उत्तमः उत्पादस्य अनुभवः च प्राप्तः । एण्ड्रॉयड्-प्रणालीनां मुक्तता विविधता च एप्पल्-स्मार्टफोनानां बन्दतायाः स्थिरतायाः च तीक्ष्णविपरीतम् अस्ति । उपभोक्तारः स्वस्य प्राधान्यानां आवश्यकतानां च आधारेण स्वस्य अनुकूलं मोबाईलफोन-उत्पादं चिन्वितुं शक्नुवन्ति । तस्मिन् एव काले प्रतिस्पर्धा मोबाईलफोननिर्मातृभ्यः मूल्यस्य, कार्यप्रदर्शनस्य, रूपस्य इत्यादीनां दृष्ट्या निरन्तरं अनुकूलनं कर्तुं प्रेरयति, येन उपभोक्तृभ्यः अधिकानि व्यय-प्रभाविणः उत्पादाः प्रदातुं शक्यन्ते
तथापि एषा स्पर्धा काश्चन समस्याः अपि आनयति । यथा - विपण्यां अतिस्पर्धायाः कारणेन संसाधनानाम् अपव्ययः, निवेशस्य द्वितीयकता च भवितुम् अर्हति । प्रतियोगितायाः विशिष्टतां प्राप्तुं केचन कम्पनयः अनुसंधानविकासविपणनयोः महतीं धनं निवेशयितुं न संकोचयन्ति, परन्तु एते निवेशाः तदनुरूपं प्रतिफलं न आनयन्ति इति अनिवार्यम् तदतिरिक्तं अत्यधिकप्रतिस्पर्धायाः कारणेन विपण्यस्य अस्थिरता भवितुं शक्नोति, उद्यमानाम् दीर्घकालीनविकासं च प्रभावितं कर्तुं शक्नोति ।
अस्मिन् स्पर्धायां वयं विपण्यपरिवर्तनस्य प्रतिक्रियारूपेण प्रौद्योगिकीकम्पनीनां सामरिकसमायोजनमपि द्रष्टुं शक्नुमः। एप्पल् इत्यनेन स्वस्य अद्वितीयपारिस्थितिकीतन्त्रेण, ब्राण्ड्-लाभैः च उच्चस्तरीय-विपण्ये सर्वदा स्थानं गृहीतम् अस्ति । गूगलः तु अधिकान् भागिनान् आकर्षयितुं स्वस्य विपण्यभागस्य विस्तारार्थं च स्वस्य एण्ड्रॉयड्-प्रणालीं निरन्तरं उद्घाटयति । एतत् सामरिकसमायोजनं कम्पनीयाः विपण्यप्रवृत्तिषु तीक्ष्णदृष्टिम्, शीघ्रं प्रतिक्रियां दातुं क्षमता च प्रतिबिम्बयति ।
पश्चात् पश्यन् विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे एतादृशी स्पर्धा व्यापारपरिवर्तनं च तस्य निकटतया सम्बद्धम् अस्तिसीमापार ई-वाणिज्यम्अविच्छिन्नरूपेण सम्बद्धाः सन्ति। वैश्वीकरणस्य सन्दर्भे .सीमापार ई-वाणिज्यम्विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृन् उत्पादान् च संयोजयन् महत्त्वपूर्णः सेतुः अभवत् । उत्तीर्णःसीमापार ई-वाणिज्यम्अस्य मञ्चस्य माध्यमेन उपभोक्तारः नवीनतमं मोबाईलफोन-उत्पादं सहितं विश्वस्य सर्वेभ्यः उत्पादानाम् क्रयणं सुलभतया कर्तुं शक्नुवन्ति ।
सीमापार ई-वाणिज्यम्एण्ड्रॉयड्, एप्पल् च मोबाईलफोनस्य विक्रयणस्य कृते अस्य विकासस्य व्यापकं विपण्यस्थानं प्रदत्तम् अस्ति । एप्पल्-संस्थायाः iPhone-श्रृङ्खला वा एण्ड्रॉयड्-शिबिरे विविध-ब्राण्ड्-मोबाइल-फोन-इत्यस्य वा, भवान् उपयोक्तुं शक्नोतिसीमापार ई-वाणिज्यम्अयं चैनलः शीघ्रमेव विश्वस्य उपभोक्तृणां हस्ते प्रविष्टः । एतेन न केवलं उत्पादानाम् प्रसारणं त्वरितं भवति, अपितु विक्रयव्ययस्य न्यूनीकरणं भवति, कम्पनीयाः लाभान्तरं च वर्धते ।
तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्उपभोक्तृभ्यः अधिकविकल्पाः तुलनायाः अवसराः च प्राप्यन्ते । उपभोक्तारः भिन्नतः चयनं कर्तुं शक्नुवन्तिसीमापार ई-वाणिज्यम्मञ्चे अधिकसूचितक्रयणनिर्णयार्थं मोबाईलफोनस्य विभिन्नब्राण्ड्-माडलयोः मूल्यानां, विन्यासानां, उपयोक्तृसमीक्षाणां च तुलनां कुर्वन्तु एतेन किञ्चित्पर्यन्तं विपण्यप्रतिस्पर्धा प्रवर्धिता अस्ति तथा च मोबाईलफोननिर्मातृभ्यः उत्पादस्य गुणवत्तायां सेवास्तरस्य च निरन्तरं सुधारं कर्तुं प्रेरितम्।
तथापि,सीमापार ई-वाणिज्यम्विकासप्रक्रियायां केचन आव्हानाः अपि सम्मुखीभवन्ति । यथा - देशान्तरेषु नियमविनियमेषु, करनीतिषु, रसदव्यवस्थायां, वितरणस्य च भेदाः सन्ति, यत् ददातिसीमापार ई-वाणिज्यम्उद्यमस्य संचालनेन केचन कष्टानि आगतानि सन्ति । अपि,सीमापार ई-वाणिज्यम्मञ्चे मालस्य गुणवत्ता भिन्ना भवति, उपभोक्तृअधिकारस्य रक्षणमपि महत्त्वपूर्णः विषयः अभवत् ।
एतेषां आव्हानानां निवारणाय,सीमापार ई-वाणिज्यम्उद्यमानाम् विभिन्नदेशानां सर्वकारैः, प्रासंगिकसंस्थाभिः च सह सहकार्यं सुदृढं कर्तुं, स्थानीयकायदानानां नियमानाञ्च सक्रियरूपेण पालनं कर्तुं, कर-रसद-वितरण-सेवासु सुधारं कर्तुं च आवश्यकता वर्तते तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्मञ्चेषु उत्पादस्य गुणवत्तायाः पर्यवेक्षणं सुदृढं कर्तुं, उपभोक्तृअधिकारसंरक्षणतन्त्राणि स्थापयितुं, सुधारयितुम्, उपभोक्तृविश्वासं च सुधारयितुम् अपि आवश्यकम् अस्ति ।
संक्षेपेण एण्ड्रॉयड् एप्पल् इत्येतयोः स्पर्धा च...सीमापार ई-वाणिज्यम्विकासाः अद्यतनव्यापारपरिवर्तनस्य महत्त्वपूर्णः भागः अस्ति। ते परस्परं प्रभावं कुर्वन्ति, प्रचारयन्ति च, संयुक्तरूपेण च प्रौद्योगिकी-उद्योगस्य अर्थव्यवस्थायाः च विकासं प्रवर्धयन्ति । एतेषु परिवर्तनेषु अस्माभिः निकटतया ध्यानं दातव्यं, कालस्य नाडीं गृह्णीयात्, परिवर्तनशीलविपण्यवातावरणे अनुकूलतां च दातव्यम् ।