한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु वैश्विकस्मार्टफोनविपण्ये प्रतिस्पर्धा तीव्रा अभवत् यतः उद्योगस्य दिग्गजाः मोबाईलफोनविन्यासेषु निरन्तरं अद्यतनं नवीनतां च कृत्वा बहवः उपभोक्तृणां ध्यानं आकर्षितवन्तः
गूगलस्य पिक्सेल-श्रृङ्खला मोबाईल-फोनानां उत्तम-कैमरा-एल्गोरिदम्-इत्यनेन, देशीय-एण्ड्रॉयड्-प्रणाली-अनुभवेन च अनेकेषां उपभोक्तृणां विकल्पः अभवत् । Samsung भिन्न-भिन्न-उपयोक्तृणां आवश्यकतानां पूर्तये स्वस्य शक्तिशालिनः हार्डवेयर-विन्यासस्य विविध-उत्पाद-पङ्क्तयः च अवलम्बते । परन्तु अस्य पृष्ठतः मोबाईलफोनविन्यासस्पर्धा न केवलं तान्त्रिकस्पर्धा, अपितु...सीमापार ई-वाणिज्यम्अविच्छिन्नरूपेण सम्बद्धाः सन्ति।
अस्तिसीमापार ई-वाणिज्यम्Driven by , विश्वस्य उपभोक्तारः अधिकसुलभतया विभिन्नब्राण्ड्-माडलयोः मोबाईल-फोनान् प्राप्तुं शक्नुवन्ति ।सीमापार ई-वाणिज्यम्मञ्चः भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रयणं कर्तुं शक्नोति । एतेन न केवलं उपभोक्तृणां चयनस्थानं वर्धते, अपितु भिन्न-भिन्न-विपण्य-उपयोक्तृणां आवश्यकतानां पूर्तये उत्पाद-भेदस्य, व्यक्तिगत-करणस्य च विषये अधिकं ध्यानं दातुं मोबाईल-फोन-निर्मातृभ्यः प्रेरयति
गूगलस्य सैमसंगस्य च कृतेसीमापार ई-वाणिज्यम्तस्मै व्यापकं विपण्यं प्रदाति। उत्तीर्णःसीमापार ई-वाणिज्यम्मञ्चे, ते विश्वस्य अधिकप्रदेशेषु स्वस्य उत्पादानाम् विक्रयणं कर्तुं शक्नुवन्ति, स्वस्य विपण्यभागस्य विस्तारं च कर्तुं शक्नुवन्ति। तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्एतेन उत्पादानाम् प्रसारणं त्वरितं भवति, येन नवनिर्गताः मोबाईलफोनाः उपभोक्तृभ्यः शीघ्रं प्राप्तुं शक्नुवन्ति ।
तथापि,सीमापार ई-वाणिज्यम्अवसरान् आनयति चेदपि आव्हानानि अपि आनयति। मोबाईलफोनब्राण्ड्-समूहानां कृते विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविधानं, करनीतीः, सांस्कृतिकभेदाः इत्यादीनां विषयाणां सामना कर्तुं आवश्यकम् अस्ति । अपि,सीमापार ई-वाणिज्यम्मोबाईलफोन-उद्योगे रसद-वितरणं, विक्रय-उत्तर-सेवा इत्यादीनां लिङ्कानां कृते अपि मोबाईल-फोन-निर्मातृणां कृते अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति ।
रसदस्य वितरणस्य च दृष्ट्या यतः मोबाईलफोनाः उच्चमूल्याः नाजुकाः च वस्तूनि सन्ति, अतः अधिकपरिष्कृताः सुरक्षिताः च परिवहनपद्धतयः आवश्यकाः सन्तिसीमापार ई-वाणिज्यम्उपभोक्तृभ्यः शीघ्रं सुरक्षिततया च मोबाईलफोनाः वितरितुं शक्यन्ते इति सुनिश्चित्य मञ्चे सम्पूर्णं रसदव्यवस्थां स्थापयितुं आवश्यकता वर्तते। तस्मिन् एव काले विभिन्नेषु देशेषु क्षेत्रेषु च रसदव्ययस्य समयसापेक्षतायाः च भेदाः सन्ति, येन मोबाईलफोननिर्मातृभिः मूल्यनिर्धारणस्य विक्रयरणनीत्याः च व्यापकरूपेण विचारः करणीयः अस्ति
विक्रयोत्तरसेवा अपिसीमापार ई-वाणिज्यम्एकः महत्त्वपूर्णः विषयः। उपभोक्तृभिः क्रीताः मोबाईलफोनाः भिन्नदेशेभ्यः क्षेत्रेभ्यः च आगच्छन्ति इति कारणतः यदि गुणवत्तायाः समस्याः सन्ति वा मरम्मतस्य आवश्यकता भवति वा तर्हि तेषां भाषाबाधाः, दुर्बलमरम्मतमार्गाः इत्यादीनां कष्टानां सामना कर्तुं शक्यते उपभोक्तृभ्यः सुविधाजनकं कुशलं च विक्रयपश्चात् सेवां प्रदातुं उपभोक्तृणां क्रयणविश्वासं वर्धयितुं च मोबाईलफोननिर्मातृणां वैश्विकरूपेण एकीकृतविक्रयोत्तरसेवाप्रणालीस्थापनस्य आवश्यकता वर्तते।
अन्तः भवितुं क्रमेणसीमापार ई-वाणिज्यम्सफलतां प्राप्तुं गूगल, सैमसंग इत्यादीनां मोबाईलफोननिर्मातृणां उत्पादरणनीतिषु निरन्तरं नवीनतां अनुकूलनं च करणीयम् । तेषां विभिन्नविपण्यस्य आवश्यकताः उपभोक्तृप्राथमिकता च गभीररूपेण अवगन्तुं आवश्यकं भवति तथा च स्थानीयबाजाराणां कृते उपयुक्तानि लक्षितानि उत्पादनानि प्रक्षेपणं करणीयम्। तत्सहकालं दृढं कुरुतसीमापार ई-वाणिज्यम्विक्रयसेवाप्रक्रियायां सम्मुखीभूतानां समस्यानां संयुक्तरूपेण समाधानार्थं मञ्चेन सह सहकार्यं कुर्वन्तु।
संक्षेपेण गूगलस्य सैमसंगस्य च मोबाईलफोनविन्यासस्य विकासः...सीमापार ई-वाणिज्यम्निकटतः सम्बद्धः ।सीमापार ई-वाणिज्यम्एतेन मोबाईल-फोन-उद्योगे नूतनाः अवसराः, आव्हानानि च आनयितानि, केवलं विपण्यपरिवर्तनस्य अनुकूलतां प्राप्य, उत्पादानाम् सेवानां च नवीनतां कृत्वा एव वयं तीव्र-बाजार-प्रतिस्पर्धायां अजेयः भवितुम् अर्हति |.