समाचारं
मुखपृष्ठम् > समाचारं

एमओओसी तथा शैक्षिकव्यक्तिकरणप्रक्रियायां परिवर्तनकारीशक्तिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनशिक्षाक्षेत्रे प्राथमिकमाध्यमिकविद्यालयेषु एमओओसी-संस्थाः "पतनस्य" सामनां कुर्वन्ति, येन व्यापकं ध्यानं आकृष्टम् अस्ति । अस्याः घटनायाः पृष्ठतः नूतनयुगे पारम्परिकशिक्षाप्रतिरूपस्य आव्हानानि परिवर्तनानि च प्रतिबिम्बयति । व्यक्तिगतशिक्षायाः आवश्यकता अधिकाधिकं प्रमुखा भवति, तस्मिन् कृत्रिमबुद्धिः का भूमिकां कर्तुं शक्नोति इति प्रमुखः विषयः अभवत् ।

अस्य विषयस्य अवगमनाय वयं शिक्षाप्रतिरूपस्य विकास-इतिहासस्य अपि समीक्षां कर्तुं शक्नुमः । पूर्वं पारम्परिककक्षाशिक्षणप्रतिरूपस्य वर्चस्वं आसीत्, यत्र शिक्षकाः मञ्चे पाठयन्ति स्म, छात्राः च अधः शृण्वन्ति स्म, टिप्पणीं कुर्वन्ति स्म च । एतत् प्रतिरूपं कस्मिंश्चित् ऐतिहासिककाले महत्त्वपूर्णां भूमिकां निर्वहति स्म, परन्तु यथा यथा कालः प्रगच्छति तथा तथा तस्य सीमाः क्रमेण स्पष्टाः भवन्ति । यथा, प्रत्येकस्य छात्रस्य अद्वितीयशिक्षणस्य आवश्यकताः, गतिः च पूरयितुं कठिनम् अस्ति ।

अधुना सूचनाप्रौद्योगिक्याः तीव्रविकासेन विविधाः नूतनाः शिक्षाप्रतिमानाः उद्भूताः । प्रतिनिधिषु एकः इति नाम्ना एमओओसी-संस्थानां एकदा महती आशा आसीत्, यत् समयस्य स्थानस्य च सीमां भङ्ग्य अधिकान् छात्रान् उच्चगुणवत्तायुक्तानां शैक्षिकसम्पदां आनन्दं प्राप्तुं शक्नुवन्ति इति आशां कुर्वन्ति स्म परन्तु वास्तविकता यथा जनाः अपेक्षितवन्तः तथा आदर्शः नास्ति । प्राथमिक-माध्यमिक-विद्यालय-स्तरयोः एमओओसी-संस्थाः अनेकानां समस्यानां सामनां कुर्वन्ति, येन तेषां विकासे बाधा भवति ।

अतः प्राथमिकमाध्यमिकविद्यालयेषु एमओओसी-संस्थाः किमर्थं “पतनस्य” सामनां कृतवन्तः ? एकतः प्राथमिक-माध्यमिकविद्यालयेषु छात्राणां स्वतन्त्रशिक्षणक्षमता तुल्यकालिकरूपेण दुर्बलं भवति, तेषां अधिकमार्गदर्शनस्य, पर्यवेक्षणस्य च आवश्यकता वर्तते । MOOCs इत्यत्र प्रायः एतादृशस्य वास्तविकसमयस्य अन्तरक्रियायाः पर्यवेक्षणतन्त्रस्य च अभावः भवति, छात्राः च शिक्षणप्रक्रियायां सहजतया नष्टाः भवन्ति । अपरपक्षे पाठ्यक्रमसामग्रीणां डिजाइनं गुणवत्ता च अपि प्रमुखं कारकम् अस्ति । यदि एमओओसी इत्यस्य विषयवस्तु पर्याप्तं सजीवः, रोचकः, लक्षितः च न भवति तर्हि छात्राणां ध्यानं आकर्षयितुं उत्तमं शिक्षणफलं प्राप्तुं च कठिनं भविष्यति।

तत्सह व्यक्तिगतशिक्षायाः आह्वानं अधिकाधिकं उच्चैः भवति। प्रत्येकस्य छात्रस्य विशिष्टा रुचिः, शिक्षणशैली, क्षमतास्तरः च भवति । पारम्परिकं एकआकारं सर्वेषां कृते उपयुक्तं शिक्षाप्रतिरूपं एतासां विविधानां आवश्यकतानां पूर्तये स्पष्टतया असमर्थम् अस्ति। अस्मिन् सति कृत्रिमबुद्धेः हस्तक्षेपेण अस्याः समस्यायाः समाधानार्थं नूतनाः विचाराः प्राप्यन्ते इव ।

कृत्रिमबुद्धिः छात्राणां शिक्षणदत्तांशस्य विश्लेषणं कृत्वा तेषां शिक्षण-अभ्यासान्, ज्ञान-प्रवीणतां, दुर्बल-लिङ्कान् च अवगन्तुं शक्नोति, तस्मात् प्रत्येकस्य छात्रस्य कृते व्यक्तिगत-शिक्षण-योजनानां अनुरूपं भवति यथा, तेषां कृते उपयुक्तान् पाठ्यक्रमान्, अभ्यासान्, शिक्षणसम्पदां च अनुशंसयन्तु, तथा च वास्तविकसमये शिक्षणप्रतिक्रियाः मार्गदर्शनं च ददतु ।

परन्तु शिक्षायां कृत्रिमबुद्धेः प्रयोगः सर्वदा सुचारु नौकायानं न भवति । प्रौद्योगिक्याः अपरिपक्वता, आँकडासुरक्षा, गोपनीयतासंरक्षणम् इत्यादयः विषयाः सर्वान् गम्भीरतापूर्वकं गृहीत्वा समाधानं कर्तुं आवश्यकम् अस्ति । तदतिरिक्तं शिक्षा न केवलं ज्ञानस्य स्थानान्तरणं, अपितु भावानाम् आदानप्रदानं मूल्यानां संवर्धनं च अन्तर्भवति । एतेषु पक्षेषु कृत्रिमबुद्धेः क्षमतासु अद्यापि सुधारः करणीयः ।

अस्माकं मूलविषये प्रत्यागत्य यद्यपि अयं लेखः मुख्यतया शिक्षायां MOOCs इत्यस्य भूमिकायाः ​​कृत्रिमबुद्धेः च चर्चां करोति तथापि उपमानां माध्यमेन अन्येषां समानानां नवीनताप्रतिमानानाम् विषये चिन्तयितुं शक्नुमः। यथा, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली ।

SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उपयोक्तृभ्यः वेबसाइटनिर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति । उपयोक्तृणां व्यावसायिकतांत्रिकज्ञानस्य आवश्यकता नास्ति तथा च सरलसञ्चालनद्वारा तेषां आवश्यकतां पूरयति इति जालपुटं निर्मातुं शक्नुवन्ति । एतत् छात्राणां व्यक्तिगतशिक्षणयोजनां प्रदातुं शिक्षायां विचारस्य सदृशम् अस्ति ।

SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्यां उपयोक्तारः स्वस्य आवश्यकतानुसारं भिन्नानि टेम्पलेट्, कार्यात्मकमॉड्यूल, डिजाइनशैल्याः च चयनं कर्तुं शक्नुवन्ति, यथा छात्राः व्यक्तिगतशिक्षणे स्वस्य अनुकूलं पाठ्यक्रमं शिक्षणसंसाधनं च चयनं कुर्वन्ति तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उपयोक्तृसञ्चालनाधारितसेवानां अनुकूलनं सुधारं च निरन्तरं करिष्यति यत् उपयोक्तृसञ्चालनं तथा च आँकडाप्रतिक्रियायाः आधारेण उत्तमं उपयोक्तृअनुभवं प्रदास्यति। छात्राणां शिक्षणदत्तांशस्य आधारेण कृत्रिमबुद्धेः अनुकूलनस्य प्रक्रियायाः अपि अस्य किञ्चित् साम्यम् अस्ति ।

संक्षेपेण, प्राथमिक-माध्यमिक-विद्यालयेषु एमओओसी-सम्बद्धाः कठिनताः, शिक्षा-व्यक्तिकरणे कृत्रिम-बुद्धेः अनुप्रयोगः, SAAS-स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः आनयित-नवीन-प्रतिरूपः च, ते सर्वे अद्यतनयुगे नवीनता इति प्रतिबिम्बयन्ति | तथा परिवर्तनं विकासाय सर्वाणि क्षेत्राणि चालयन्ति। जनानां वर्धमानानाम् आवश्यकतानां अपेक्षाणां च पूर्तये अस्माभिः निरन्तरं नूतनानां पद्धतीनां प्रौद्योगिकीनां च अन्वेषणं, प्रयासः च करणीयः।