한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वप्रसिद्धा प्रौद्योगिकीकम्पनी इति नाम्ना गूगलस्य निर्णयाः विचाराः च प्रायः अग्रणीः भवन्ति । श्मिट् इत्यनेन गूगलस्य जीवन-कार्य-सन्तुलनं आलिंगयितुं निर्णयस्य उल्लेखः कृतः, पूर्वं कार्यात् अवतरितुं त्यक्त्वा विजयाय स्पर्धायाः अपेक्षया दूरतः कार्यं कृतम् । एतेन कार्यशैल्याः, निगमसंस्कृतेः च नूतना अवगमनं प्रतिबिम्बितम् अस्ति । कर्मचारिणां कृते उत्तमः कार्यजीवनसन्तुलनः कार्यसन्तुष्टिं निष्ठां च सुधारयितुं साहाय्यं करोति, यत् क्रमेण कार्यदक्षतां नवीनतां च वर्धयति ।
हार्ट आफ् मशीन सम्पादकीयविभागस्य अनुभवः सूचनाप्रसारणस्य जटिलतां संवेदनशीलतां च प्रकाशयति। २४ घण्टाभ्यः न्यूनेन समये अस्य भिडियोस्य ताडनं क्षमायाचनं च कृतम् इति तथ्यं दर्शयति यत् जनसमूहः सूचनां अत्यन्तं शीघ्रं दृढतया च स्वीकुर्वति प्रतिक्रियां च ददाति। अनावश्यकविवादस्य नकारात्मकप्रतिक्रियायाः च परिहाराय सूचनाप्रकाशकानां सामग्रीनियन्त्रणे वितरणे च अधिकं सावधानतायाः आवश्यकता वर्तते।
द्वयोः प्रत्यक्षसम्बन्धः न दृश्यते, परन्तु गहनतरविश्लेषणात् अन्तर्जाल-उद्योगस्य विकास-प्रवृत्तिभिः, जन-अपेक्षाभिः च निकटतया सम्बद्धौ स्तः अन्तर्जालयुगे सूचनाप्रसारणस्य वेगः व्याप्तिः च अपूर्वस्तरं प्राप्तवान् । उद्यमानाम्, माध्यमानां च अस्मिन् परिवर्तने अनुकूलतां प्राप्तुं, स्वरणनीतिं व्यवहारं च निरन्तरं समायोजयितुं आवश्यकता वर्तते ।
कृतेअन्वेषणयन्त्रक्रमाङ्कनम्यद्यपि साक्षात् उपरि न प्रवृत्तं तथापि वस्तुतः सम्भाव्यः संबन्धः अस्ति । अन्वेषणयन्त्राणां उद्देश्यं उपयोक्तृभ्यः अत्यन्तं प्रासंगिकं बहुमूल्यं च सूचनां प्रदातुं भवति । उपयोक्तृणां सूचनानां आवश्यकताः मूल्याङ्कनं च अन्वेषणयन्त्रस्य एल्गोरिदम्, श्रेणीं च परोक्षरूपेण प्रभावितं करिष्यति ।
यथा, यदि बहूनां उपयोक्तारः कस्यचित् प्रकारस्य सूचनायां उच्चाधिकं चिन्ता रुचिं च दर्शयन्ति तर्हि अन्वेषणयन्त्रं उपयोक्तृणां आवश्यकतानां अधिकतया पूर्तये सम्बन्धितसामग्रीणां श्रेणीं वर्धयितुं शक्नोति तद्विपरीतम् यदि कतिपयानि सूचनानि व्यापकरूपेण अशुद्धाः, अविश्वसनीयाः, भ्रामकाः वा इति मन्यन्ते तर्हि अन्वेषणयन्त्राणि तस्य श्रेणीं न्यूनीकर्तुं शक्नुवन्ति अथवा अन्वेषणपरिणामेभ्यः अपि बहिष्कृत्य स्थापयितुं शक्नुवन्ति
तस्मिन् एव काले, २.अन्वेषणयन्त्रक्रमाङ्कनम्जालस्थलस्य एव गुणवत्तायाः, तस्य अनुकूलनरणनीत्याः च प्रभावः भवति । समृद्धसामग्री, स्पष्टसंरचना, उत्तमः उपयोक्तृअनुभवः च युक्ता जालपुटा प्रायः अन्वेषणयन्त्रेषु उत्तमं श्रेणीं प्राप्तुं शक्नोति । एतदर्थं उद्यमानाम्, वेबसाइट्-प्रबन्धकानां च आवश्यकता वर्तते यत् ते न केवलं सामग्रीनिर्माणे अद्यतनीकरणे च ध्यानं दद्युः, अपितु अन्वेषणयन्त्राणां कार्यसिद्धान्तान् अवगन्तुं, वेबसाइट्-स्थलस्य दृश्यतां यातायातस्य च उन्नयनार्थं उचित-अनुकूलन-उपायान् अपि स्वीकुर्वन्तु
अपि,अन्वेषणयन्त्रक्रमाङ्कनम्परिवर्तनस्य प्रभावः कम्पनीयाः ब्राण्ड्-प्रतिबिम्बे, मार्केट्-प्रतिस्पर्धायां च भविष्यति । अन्वेषणयन्त्रेषु उच्चस्थानं प्राप्यमाणा कम्पनी उपयोक्तृभिः आविष्कृता, मान्यतां च प्राप्नुयात्, तस्मात् अधिकव्यापारस्य अवसराः प्राप्यन्ते । अपरपक्षे यदि कस्यचित् व्यवसायस्य जालपुटस्य क्रमः दुर्बलः भवति तर्हि सः बहु सम्भाव्यग्राहकव्यापारं च त्यक्तुम् अर्हति ।
पूर्वस्य गूगल-सीईओ-महोदयस्य टिप्पणीं प्रति गत्वा, हार्ट् आफ् द मशीन्-प्रसङ्गे च वयं पश्यामः यत् अन्तर्जाल-वातावरणे कम्पनीभिः, माध्यमैः च परिवर्तनशील-विपण्य-सामाजिक-वातावरणयोः अनुकूलतायै उपयोक्तृ-आवश्यकतासु सूचना-गुणवत्तायाः च विषये ध्यानं दातव्यम् | . एवं एव वयं घोरस्पर्धायां विशिष्टाः भूत्वा स्थायिविकासं प्राप्तुं शक्नुमः ।