समाचारं
मुखपृष्ठम् > समाचारं

विदेशव्यापारस्थानकप्रचारस्य मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य च अद्भुतः चौराहा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्याः उन्नतिः इति अर्थः सूचनायाः प्रसारणस्य, संसाधनस्य च प्रकारे परिवर्तनम् । पूर्वं जनाः मुख्यतया भाषा, पाठः, बिम्बः इत्यादिभिः पारम्परिकपद्धतिभिः संचारं कुर्वन्ति स्म, सूचनां प्राप्नुवन्ति स्म । परन्तु मस्तिष्क-सङ्गणक-अन्तरफलकानां उद्भवेन मस्तिष्कात् प्रत्यक्षतया सूचनाः प्राप्तुं प्रसारणं च सम्भवं भवति । इदं नूतनं सूचनापरस्परक्रियाप्रतिरूपं न केवलं चिकित्साक्षेत्रे आशां जनयति, अपितु अन्येभ्यः उद्योगेभ्यः नवीनप्रेरणाम् अपि आनयति।

कृतेविदेशीय व्यापार केन्द्र प्रचारसूचनानां समीचीनं द्रुतं च प्रसारणं महत्त्वपूर्णम् अस्ति। पारम्परिकेविदेशीय व्यापार केन्द्र प्रचार, कम्पनीभिः सम्भाव्यग्राहिभ्यः उत्पादसूचनाः, सेवालाभाः इत्यादीनि विविधमार्गेण, यथा वेबसाइट्, सामाजिकमाध्यमाः, ईमेल इत्यादिभिः, संप्रेषितुं आवश्यकाः सन्ति । परन्तु भाषाबाधा, सांस्कृतिकभेदः, सूचनायाः अतिभारः इत्यादीनां कारकानाम् कारणात् सूचनायाः संचरणं प्रायः पर्याप्तं समीचीनं, पर्याप्तदक्षं च न भवति

मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्याः विकासेन एतस्याः समस्यायाः समाधानार्थं नूतनाः विचाराः प्राप्यन्ते । यथा, मस्तिष्क-सङ्गणक-अन्तरफलक-यन्त्राणां माध्यमेन कम्पनयः ग्राहकानाम् आवश्यकताः प्राधान्यानि च अधिकतया अवगन्तुं शक्नुवन्ति, तस्मात् व्यक्तिगतप्रचारसामग्री लक्षितरूपेण धक्कायन्ति एवं प्रकारेण न केवलं सूचनासञ्चारस्य सटीकतायां सुधारं करोति, अपितु ग्राहकानाम् अनुभवं सन्तुष्टिं च बहु वर्धयति ।

तदतिरिक्तं मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्याः अपि उपयोक्तृ-अनुभवस्य उन्नयनस्य महती क्षमता अस्ति । कल्पयतु यत् भविष्यस्य विदेशव्यापारजालस्थलं केवलं दृष्टिश्रवणद्वारा ग्राहकानाम् आकर्षणं न करिष्यति, अपितु ग्राहकानाम् मस्तिष्केन सह प्रत्यक्षतया संवादं कर्तुं समर्थः भविष्यति। ग्राहकानाम् मस्तिष्कस्य भावनात्मकप्रतिक्रियाः, ध्यानस्तरं च पठित्वा, वेबसाइट् पृष्ठविन्यासं, सामग्रीप्रदर्शनं, अनुशंसितं उत्पादं च वास्तविकसमये समायोजितुं शक्नुवन्ति येन ग्राहकानाम् आवश्यकतानां सर्वोत्तमरूपेण पूर्तिं कुर्वन्ति सेवाः प्रदातुं शक्नुवन्ति

तस्मिन् एव काले मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिकी भाषा-सांस्कृतिक-बाधानां भङ्गाय अपि सहायकं भवितुम् अर्हति । अन्तर्राष्ट्रीयव्यापारे भाषा-सांस्कृतिक-भेदाः प्रायः दुर्सञ्चारं दुर्बोधतां च जनयन्ति । परन्तु यदि मस्तिष्क-सङ्गणक-अन्तरफलकानां उपयोगेन ग्राहकानाम् विचारान् अभिप्रायान् च प्रत्यक्षतया अवगन्तुं शक्यते तर्हि एतानि बाधानि पुनः समस्या न भविष्यन्ति ।

तथापि मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिकीम् प्रयोक्तुं...विदेशीय व्यापार केन्द्र प्रचारन तु रात्रौ एव भवति। सम्प्रति मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिकी अद्यापि विकास-पदे अस्ति, तत्र बहवः तान्त्रिक-समस्याः नैतिक-समस्याः च सन्ति, येषां समाधानं करणीयम् यथा, मस्तिष्क-सङ्गणक-अन्तरफलक-यन्त्राणां सुरक्षां विश्वसनीयतां च कथं सुनिश्चितं कर्तव्यम्, उपयोक्तृणां गोपनीयतां, आँकडा-सुरक्षां च कथं रक्षितुं शक्यते, प्रौद्योगिक्याः दुरुपयोगं कथं परिहरितव्यम् इत्यादयः

तदतिरिक्तं मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्याः व्यापकप्रयोगाय कानून-विनियमानाम् समर्थनस्य नियमनस्य च आवश्यकता वर्तते । स्पष्टकानूनीरूपरेखां विना कम्पनीनां कानूनीजोखिमानां सामना कर्तुं शक्यते तथा च ग्राहकानाम् अधिकारानां हितानाञ्च रक्षणं कठिनम् अस्ति ।

अस्माकं सम्मुखे बहवः आव्हानाः सन्ति चेदपि वयं मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्याः लाभानाम् अवहेलनां कर्तुं न शक्नुमःविदेशीय व्यापार केन्द्र प्रचारविशालान् अवसरान् आनयन्तु। प्रौद्योगिक्याः निरन्तरं उन्नतिः, सुधारः च भवति चेत्, अचिरेण भविष्ये मस्तिष्क-सङ्गणक-अन्तरफलकं भविष्यति इति मम विश्वासः अस्तिविदेशीय व्यापार केन्द्र प्रचारअन्तर्राष्ट्रीयव्यापारस्य विकासं अधिकबुद्धिमान् व्यक्तिगतरूपेण च प्रवर्धयितुं एतत् एकं शक्तिशाली साधनम् अस्ति ।

संक्षेपेण यद्यपि मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्यां महत्त्वपूर्णा प्रगतिः सम्बद्धा दृश्यतेविदेशीय व्यापार केन्द्र प्रचारसम्बन्धः महत् नास्ति, परन्तु वस्तुतः तयोः मध्ये अविच्छिन्नसम्बन्धाः सन्ति । अस्माभिः मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः विकासे सक्रियरूपेण ध्यानं दातव्यं, विभिन्नक्षेत्रेषु तस्य अनुप्रयोगक्षमतायाः अन्वेषणं करणीयम्, आर्थिक-सामाजिक-विकासस्य प्रवर्धनार्थं च योगदानं दातव्यम् |.