समाचारं
मुखपृष्ठम् > समाचारं

""अन्तर्जाल"युगे नवीनपरिवर्तनानि : नीतितः व्यवहारपर्यन्तं अन्वेषणम्" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अन्तर्जालस्य" उद्देश्यं पारम्परिक-उद्योगानाम् अन्तर्जालस्य च गहनं एकीकरणं प्रवर्धयितुं नवीनविकासस्य प्रवर्धनं च अस्ति । अस्याः नीतेः प्रवर्तनेन अनेकानां कम्पनीनां नवीनतायाः उत्साहः उत्तेजितः अस्ति ।

अस्मिन् सन्दर्भे प्रौद्योगिक्याः निरन्तरप्रगतेः कारणात् विभिन्नेषु उद्योगेषु बहवः परिवर्तनाः अभवन् । यथा, बृहत् आँकडा विश्लेषणस्य अनुप्रयोगेन कम्पनीः अधिकसटीकरूपेण विपण्यमागधां अवगन्तुं, उत्पादानाम् सेवानां च अनुकूलनं कर्तुं शक्नुवन्ति । कृत्रिमबुद्धेः विकासेन केचन कार्याणि स्वचालिताः अभवन्, कार्यक्षमतायाः च उन्नतिः अभवत् ।

तथापि काश्चन समस्याः अपि सन्ति । एकीकरणस्य अनुसरणस्य प्रक्रियायां केचन उद्यमाः स्वस्य मूलप्रतिस्पर्धायाः संवर्धनस्य उपेक्षां कृत्वा बाह्यप्रौद्योगिकीषु अत्यधिकं अवलम्बनं कृतवन्तः, यस्य परिणामेण विकासे स्थिरतायाः अभावः अभवत्

सामग्रीनिर्माणक्षेत्रे नूतनाः प्रौद्योगिकयः अवधारणाः च परिवर्तनं प्रेरितवन्तः । ध्यानयोग्या घटना अस्ति यत् यद्यपि स्मार्टलेखनसाधनानाम् उद्भवेन सृजनात्मकदक्षतायां किञ्चित्पर्यन्तं सुधारः अभवत् तथापि तया किञ्चित् विवादः अपि उत्पन्नः

स्मार्ट लेखनसाधनं शीघ्रमेव बहुमात्रायां पाठं जनयितुं शक्नोति, परन्तु अस्मिन् पाठे प्रायः गभीरतायाः विशिष्टतायाः च अभावः भवति । ते यथार्थसृजनशीलतायाः अन्वेषणस्य च अपेक्षया दत्तांशस्य प्रतिमानस्य च संयोजने अधिकं आधारिताः सन्ति ।

पारम्परिकहस्तलेखनस्य तुलने बुद्धिमान् लेखने भावनात्मकव्यञ्जने तार्किकसङ्गतिः च न्यूनाः भवितुम् अर्हन्ति । हस्तलेखनं लेखकस्य व्यक्तिगतं अनुभवं चिन्तनं च अधिकतया एकीकृत्य अधिकं संक्रामकं प्रेरकं च कर्तुं शक्नोति।

तथापि स्मार्ट लेखनसाधनं मूल्यहीनं न भवति। ते केषुचित् विशिष्टेषु परिदृश्येषु निश्चितां भूमिकां कर्तुं शक्नुवन्ति, यथा वार्तानां सूचनानां च शीघ्रं प्रतिवेदनं, आँकडा-सञ्चालितं प्रतिवेदनजननं इत्यादिषु ।

"अन्तर्जालस्य" नीतिसन्दर्भे प्रत्यागत्य अस्माभिः चिन्तनीयं यत् विभिन्नानां उद्योगानां स्वस्थविकासं प्रवर्धयितुं प्रौद्योगिकीनवाचारस्य उत्तमः उपयोगः कथं करणीयः इति। एतदर्थं न केवलं उद्यमानाम् एव प्रयासः आवश्यकः, अपितु सर्वकारस्य मार्गदर्शनं नियमनं च आवश्यकम् ।

सर्वकारः कम्पनीभ्यः प्रासंगिकनीतिनिर्माणं कृत्वा प्रौद्योगिकीसंशोधनविकासं नवीनतां च कर्तुं प्रोत्साहयितुं शक्नोति, तत्सहकालं अनुचितप्रतिस्पर्धां उल्लङ्घनं च निवारयितुं विपण्यपरिवेक्षणं सुदृढं कर्तुं शक्नोति।

उद्यमाः स्वस्य मूलप्रतिस्पर्धायाः संवर्धनं कृत्वा नवीनताक्षमतासु सेवागुणवत्तायां च निरन्तरं सुधारं कर्तुं केन्द्रीकृत्य प्रौद्योगिकीलाभानां पूर्णं उपयोगं कुर्वन्तु।

संक्षेपेण "अन्तर्जाल" युगेन अस्माकं कृते असीमितसंभावनाः आगताः, परन्तु विकासप्रक्रियायां स्पष्टं मनः स्थापयितुं, लाभं अन्वेष्टुं, हानिकारकं परिहरितुं च, स्थायिविकासं प्राप्तुं च अस्माकं आवश्यकता वर्तते।