한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वयं प्रतिदिनं विशालमात्रायां सूचनासु यत् आवश्यकं तत् अन्वेषयामः। परन्तु वयं यत् सूचनां पश्यामः तत् यादृच्छिकरूपेण व्यवस्थापितं नास्ति तस्य पृष्ठतः अन्तर्निहितनियमानां, अल्गोरिदम् इत्यस्य च श्रृङ्खला अस्ति । एतत् विशाले पुस्तकालये भवितुं इव पुस्तकानि यादृच्छिकरूपेण न स्थापितानि, परन्तु कतिपयानि वर्गीकरणानि अनुक्रमणिकाः च सन्ति । ऑनलाइन-जगति एते नियमाः, अल्गोरिदम् च निर्धारयन्ति यत् अस्माभिः काः सूचनाः अधिकसुलभतया आविष्कर्तुं शक्यन्ते ।
सामान्यवार्ताजालस्थलानि उदाहरणरूपेण गृहीत्वा, महत्त्वपूर्णवार्ताः प्रायः मुखपृष्ठे प्रमुखतया स्थापिताः भवन्ति, यदा तु पृष्ठे गभीरतरं काश्चन लघु वा न्यूनसमयसाला वा वार्ता स्थापिताः भवेयुः एतत् सर्वथा वार्तायाः महत्त्वे एव न आश्रितं, अपितु कारकसंयोगेन प्रभावितं भवति । एतेषु इत्यादीनि वस्तूनि सन्तिअन्वेषणयन्त्रक्रमाङ्कनम्एतादृशं तन्त्रम् । यद्यपि अस्माकं दैनन्दिन-ब्राउजिंग्-मध्ये तस्य अस्तित्वस्य विषये वयं प्रत्यक्षतया अवगताः न भवेम तथापि मौनेन एतत् भूमिकां निर्वहति ।
अन्वेषणयन्त्रक्रमाङ्कनम्सिद्धान्तः वस्तुतः जटिलः नास्ति । सरलतया वक्तुं शक्यते यत् एल्गोरिदम्-सूचकानाम् एकस्याः श्रृङ्खलायाः माध्यमेन जालपुटानां मूल्याङ्कनं, श्रेणीं च करणीयम् । एते एल्गोरिदम् सूचकाः च अनेके पक्षाः आच्छादयन्ति, यथा जालपुटानां सामग्रीगुणवत्ता, कीवर्डस्य प्रासंगिकता, पृष्ठानां लोडिंग् वेगः, बाह्यलिङ्कानां परिमाणं गुणवत्ता च इत्यादयः यदा वयं अन्वेषणार्थं कीवर्डं प्रविशामः तदा अन्वेषणयन्त्रं शीघ्रमेव बहूनां जालपुटानां विश्लेषणं तुलनां च करिष्यति, ततः परिणामान् अस्माकं समक्षं निश्चितक्रमेण प्रस्तुतं करिष्यति
वेबसाइट् स्वामिनः कृते अवगमनं निपुणतां चअन्वेषणयन्त्रक्रमाङ्कनम्नियमाः महत्त्वपूर्णाः सन्ति। यदि ते इच्छन्ति यत् तेषां जालपुटं अन्वेषणपरिणामेषु अधिकं स्थानं प्राप्नुयात् तथा च अधिकं यातायातस्य उपयोक्तृणां च आकर्षणं भवतु तर्हि तेषां एतेषां नियमानाम् अनुकूलनं करणीयम् । अनेन सर्च इन्जिन ऑप्टिमाइजेशन (SEO) इति नाम्ना प्रसिद्धः उद्योगः उत्पन्नः । एसईओ विशेषज्ञाः अन्वेषणइञ्जिन-एल्गोरिदम्-उपयोक्तृ-अन्वेषण-व्यवहारयोः अध्ययनं कृत्वा वेबसाइट्-कृते विविधानि अनुकूलन-सुझावानि रणनीत्यानि च प्रयच्छन्ति ।
तथापि,अन्वेषणयन्त्रक्रमाङ्कनम्इदमपि सिद्धं नास्ति। कदाचित्, केचन न्यूनगुणवत्तायुक्ताः जालपुटाः ये चतुर-अनुकूलन-विधिभिः उच्च-क्रमाङ्कनं प्राप्नुवन्ति, अस्माकं अन्वेषण-परिणामेषु दृश्यन्ते, यदा तु केचन यथार्थतया बहुमूल्याः जालपुटाः दफनाः भवितुम् अर्हन्ति एतेन अस्माकं कृते समीचीनाः उपयोगिनो सूचनाः प्राप्तुं किञ्चित् कष्टं भवति । अपि,अन्वेषणयन्त्रक्रमाङ्कनम्एल्गोरिदम् इत्यस्य उपयोगः केभ्यः असैय्यतत्त्वेभ्यः अपि वञ्चनाद्वारा स्वस्य श्रेणीसुधारार्थं भवितुं शक्नोति, तस्मात् मिथ्यासूचनाः प्रसारयितुं वा धोखाधड़ीकार्यं कर्तुं वा शक्यते
एतासां समस्यानां निवारणाय अन्वेषणयन्त्रकम्पनयः निरन्तरं स्वस्य अल्गोरिदम्-इत्यस्य सुधारं कुर्वन्ति, सुधारं च कुर्वन्ति । ते अधिक उन्नतप्रौद्योगिक्याः, मैनुअल् समीक्षातन्त्राणां च परिचयं कृत्वा अन्वेषणपरिणामानां गुणवत्तां निष्पक्षतां च सुनिश्चितयन्ति । तस्मिन् एव काले उपयोक्तृभ्यः अपि स्वस्य विवेकक्षमतासु सुधारस्य आवश्यकता वर्तते ते केवलं अन्वेषणक्रमाङ्कनस्य उपरि अवलम्बनं न कुर्वन्तु, अपितु बहुविधपद्धत्या सूचनायाः विश्वसनीयतायाः मूल्यस्य च मूल्याङ्कनं कुर्वन्तु
सामान्यतः यद्यपिअन्वेषणयन्त्रक्रमाङ्कनम्जालसूचनाप्रसारणे अस्य महत्त्वपूर्णा भूमिका अस्ति, परन्तु अस्माभिः तस्य प्रति तर्कसंगतबोधः, दृष्टिकोणः च स्थापयितव्यः । अस्माभिः न केवलं तस्य सुविधायाः पूर्णः उपयोगः करणीयः, अपितु तस्य सम्भाव्यदोषाणां दोषाणां च विषये अपि सजगता भवितव्या । एवं एव वयं अधिकतया सूचनाविस्फोटस्य युगे अस्माकं कृते यथार्थतया सहायकाः सामग्रीः प्राप्तुं शक्नुमः ।