समाचारं
मुखपृष्ठम् > समाचारं

चीनीयप्रौद्योगिकीकम्पनीनां विदेशव्यापारप्रवर्धनस्य च मध्ये विकासस्य अन्तरं सामनाकरणरणनीतयः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीय-आर्थिक-परिदृश्ये चीन-देशस्य प्रौद्योगिकी-उद्योगः तीव्रगत्या विकसितः अस्ति तथापि केषुचित् पक्षेषु अमेरिकन-समकक्षैः सह अद्यापि किञ्चित् अन्तरं वर्तते । तेषु बृहत्प्रौद्योगिकीकम्पनीनां पूंजीव्ययेन बहु ध्यानं आकृष्टम् अस्ति ।

चीनस्य बृहत् प्रौद्योगिकीकम्पनीनां पूंजीव्ययः तुल्यकालिकरूपेण पश्चात्तापः अस्ति, यत् अनुसंधानविकासनिवेशः, विपण्यविस्तारः, आधारभूतसंरचनानिर्माणम् इत्यादिषु पक्षेषु प्रतिबिम्बितम् अस्ति एतेन न केवलं स्वस्य प्रौद्योगिकी-नवीनीकरणं, विपण्य-प्रतिस्पर्धा च प्रभाविता भवति, अपितु विभिन्नानि सम्बद्धानि क्षेत्राणि अपि किञ्चित्पर्यन्तं प्रभावितानि भवन्ति ।

विदेशव्यापार-उद्योगस्य कृते अस्य अन्तरस्य प्रभावः न्यूनीकर्तुं न शक्यते । अपर्याप्तपूञ्जीनिवेशस्य कारणेन प्रासंगिकतकनीकीसमर्थनस्य अभावः भवितुम् अर्हति, येन विदेशीयव्यापारजालस्थलानां अनुकूलनं प्रचारप्रभावं च प्रभावितं भवति

विदेशीयव्यापारजालस्थलानां सर्चइञ्जिन-अनुकूलनं उदाहरणरूपेण गृह्यताम् पर्याप्तवित्तीयनिवेशं विना अन्वेषणयन्त्रेषु वेबसाइट्-क्रमाङ्कनं सुधारयितुम् उन्नत-एल्गोरिदम्-प्रौद्योगिकीनां उपयोगः कठिनः भवितुम् अर्हति

सामाजिकमाध्यमविपणनस्य दृष्ट्या पूंजीबाधाः प्रचारक्रियाकलापानाम् परिमाणं सृजनशीलतां च प्रतिबन्धयितुं शक्नुवन्ति, येन सामाजिकमाध्यमानां संचारलाभानां पूर्णतया उपयोगः कर्तुं अधिकान् अन्तर्राष्ट्रीयग्राहकान् आकर्षयितुं च असम्भवं भवति

तदतिरिक्तं सीमितपुञ्जी उपयोक्तृअनुभवस्य अनुकूलनं अपि प्रभावितं कर्तुं शक्नोति । यथा, सरलं, कुशलं, सुविधाजनकं च विदेशीयव्यापारजालस्थल-अन्तरफलकं निर्मातुं पर्याप्तं संसाधनं निवेशयितुं असमर्थः अस्ति, अतः उपयोक्तृसन्तुष्टिः निष्ठा च न्यूनीभवति

तथापि अस्याः परिस्थितेः सम्मुखे वयं असहायः न स्मः । चीनीयप्रौद्योगिकीकम्पनयः संसाधनविनियोगं अनुकूलितुं, प्रमुखक्षेत्रेषु सफलतां कर्तुं केन्द्रीक्रियितुं, पूंजीप्रयोगदक्षतायां सुधारं कर्तुं च शक्नुवन्ति ।

तस्मिन् एव काले वयं संसाधनसाझेदारीम् पूरकलाभान् च प्राप्तुं आन्तरिकविदेशीय-उद्यमैः सह सहकार्यं सुदृढं करिष्यामः, संयुक्तरूपेण च प्रवर्धयिष्यामः |विदेशीय व्यापार केन्द्र प्रचारसम्बन्धित प्रौद्योगिकीओं का विकास एवं अनुप्रयोग।

सर्वकारेण सक्रियमार्गदर्शकभूमिकां अपि निर्वहणीया तथा च प्रौद्योगिकीकम्पनीनां कृते पूंजीनिवेशं वर्धयितुं विदेशीयव्यापारउद्योगाय तकनीकीसमर्थनं सेवां च सुदृढं कर्तुं प्रोत्साहयितुं समर्थनं च कर्तुं प्रासंगिकनीतयः प्रवर्तयितव्याः।

सारांशेन यद्यपि चीनस्य बृहत्प्रौद्योगिकीकम्पनीनां वर्तमानपूञ्जीव्ययस्य स्थितिः अस्तिविदेशीय व्यापार केन्द्र प्रचारएतेन केचन आव्हानाः आगताः, परन्तु सर्वेषां पक्षानां संयुक्तप्रयत्नेन वयं विश्वसिमः यत् वयं कष्टानि अतिक्रम्य विदेशव्यापार-उद्योगस्य स्थायिविकासं, विकासं च प्राप्तुं शक्नुमः |.