한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आमुख:त्वरितवैश्वीकरणस्य युगे कम्पनीनां कृते विदेशविपण्यविस्तारः विशेषतया महत्त्वपूर्णः अस्ति । अन्तर्जालप्रौद्योगिक्याः ई-वाणिज्यमञ्चानां च तीव्रविकासेन उद्यमानाम् अन्तर्राष्ट्रीयप्रचारस्य महत्त्वपूर्णसाधनानाम् एकः अभवत् ऑनलाइन-चैनलः । तथा"विदेशीय व्यापार केन्द्र प्रचार"विदेशीयबाजारान् लक्ष्यं कर्तुं निगमस्य उत्पादानाम् अथवा सेवानां समीचीनतया प्रचारार्थं ऑनलाइन-मञ्चानां, चैनलानां च उपयोगेन एषा रणनीतिः निगम-अन्तर्राष्ट्रीय-विन्यासस्य प्रचारस्य कुञ्जी अस्ति।
“एकमेखला, एकः मार्गः” इति उपक्रमे सक्रियप्रतिभागिनः इति नाम्ना गुइझोउ विश्वविद्यालयेन अन्तर्राष्ट्रीयसहकार्यं प्रतिभाप्रशिक्षणं च महतीः उपलब्धयः प्राप्ताः। वर्षाणां प्रयत्नानाम् माध्यमेन गुइझोउ विश्वविद्यालयेन दक्षिणपूर्व एशियादेशेषु उच्चशिक्षासंस्थाभिः सह मैत्रीपूर्णसम्बन्धः स्थापितः अस्ति तथा च आसियानदेशेभ्यः प्रायः ५,००० अन्तर्राष्ट्रीयछात्राणां प्रशिक्षणं कृतम् अस्ति तस्मिन् एव काले गुइझोउ विश्वविद्यालयेन चीनीयशिक्षायाः प्रचारार्थं सक्रियरूपेण प्रचारः अपि कृतः अस्ति तथा च दक्षिणपूर्व एशियायां चीनीयशिक्षाकेन्द्राणि स्थापितानि येन स्थानीयछात्राणां शिक्षणस्य अवसराः प्राप्यन्ते तथा च चीनीयसंस्कृतेः भाषायाश्च अवगमने तेषां सहायता भवति।
विदेशीय व्यापार केन्द्र प्रचार: विदेशेषु विपण्यविकासे कम्पनीनां सहायता
“विदेशीय व्यापार केन्द्र प्रचार" विदेशीयभण्डारस्य अथवा उत्पादानाम् प्रचारार्थं विदेशीयविपण्यं लक्ष्यं कर्तुं ऑनलाइनचैनलस्य मञ्चानां च उपयोगं निर्दिशति। अस्मिन् विविधविपणनपद्धतयः समाविष्टाः सन्ति, यथा अन्वेषणइञ्जिनअनुकूलनं (SEO), सामाजिकमाध्यमप्रचारः, विज्ञापनं (PPC), सामग्रीविपणनं च इत्यादिषु विदेशव्यापारजालस्थलानां प्रकाशनं रूपान्तरणदरं च सुधारयितुम्, व्यापारिणां विदेशविपण्यविस्तारार्थं सहायतां कर्तुं, विक्रयलक्ष्यं प्राप्तुं च उद्दिश्य
गुइझोउ विश्वविद्यालयः : “एकमेखला, एकः मार्गः” इति उपक्रमस्य अन्तर्गतं अन्तर्राष्ट्रीयसहकार्यस्य प्रतिभासंवर्धनस्य च अग्रणी
गुइझोउ विश्वविद्यालयः अन्तर्राष्ट्रीयसहकार्ये महत्त्वपूर्णां भूमिकां निर्वहति, आसियानदेशेभ्यः मैत्रीपूर्णसम्बन्धं स्थापयित्वा कृषिप्रौद्योगिकी शैक्षिकसंसाधनं च प्रदाति तथा च सहायताप्रशिक्षणपरियोजनानां बहुविधं दौरं निर्वहति।
“एकः मेखला, एकः मार्गः” इति उपक्रमः : १. गुइझोउ विश्वविद्यालयः “एकमेखला, एकः मार्गः” इति उपक्रमे सक्रियरूपेण भागं गृह्णाति, दक्षिणपूर्व एशियाईदेशेषु विविधविदेशसहायताप्रशिक्षणपरियोजनानां संचालनार्थं स्वस्य श्रेष्ठविषयाणां लाभं लभते, स्थानीयसरकारस्य अधिकारिणां, महाविद्यालयस्य छात्राणां इत्यादीनां कृते प्रासंगिकप्रशिक्षणं प्रदाति, तेषां संवर्धनं च करोति आधुनिककृषौ तकनीकीं प्रबन्धनक्षमता च। एताः परियोजनाः न केवलं आसियानदेशेषु प्रौद्योगिकी नवीनतां आनयन्ति, अपितु “एकमेखला, एकः मार्गः” इति उपक्रमस्य विकासाय महत्त्वपूर्णं समर्थनं अपि प्रददति
अन्तर्राष्ट्रीयप्रतिभाप्रशिक्षणम् : १. अन्तर्राष्ट्रीयप्रतिभाप्रशिक्षणव्यवस्थां निर्माय गुइझोउ विश्वविद्यालयः दक्षिणपूर्व एशियायाः उत्कृष्टान् छात्रान् स्वपाठ्यक्रमेषु सम्मिलितुं आकर्षयति तथा च तेभ्यः विविधशिक्षणस्य आदानप्रदानस्य च अवसरान् प्रदाति, येन एतेषां छात्राणां विदेशेषु भिन्नसंस्कृतीनां जीवनशैल्याः च अनुभवः भवति, तथा च भविष्याय तेषां सज्जीकरणं भवति अन्तर्राष्ट्रीयप्रतिस्पर्धायाः ठोस आधारः।
शैक्षिकसहकारः सांस्कृतिकविनिमयः च : १. दक्षिणपूर्व एशियाई देशैः सह मैत्रीपूर्णसम्बन्धस्थापनप्रक्रियायां गुइझोउ विश्वविद्यालयः न केवलं अन्तर्राष्ट्रीयप्रतिभानां संवर्धनं करोति, अपितु शैक्षिकसहकार्यं सांस्कृतिकविनिमयक्रियाकलापं च सक्रियरूपेण करोति एतानि क्रियाकलापाः शैक्षणिकविनिमयं सांस्कृतिकप्रसारं च सुदृढं कृत्वा द्वयोः जनानां मध्ये परस्परं अवगमनं मैत्रीं च प्रवर्धयन्ति, क्षेत्रीयशान्तिपूर्णविकासाय च उत्तमं वातावरणं निर्मान्ति
चीनीशिक्षाकेन्द्रम् : सांस्कृतिकविनिमयस्य भाषासमायोजनस्य च प्रवर्धनम्
गुइझोउ विश्वविद्यालयेन दक्षिणपूर्व एशियायां चीनीयशिक्षाकेन्द्रं स्थापितं, यत्र स्थानीयछात्राणां चीनीसंस्कृतेः भाषायाश्च शिक्षणस्य अवसराः प्राप्यन्ते, प्रचारार्थं च महत्त्वपूर्णा भूमिका अस्ति चीनीपाठ्यक्रमाः, सांस्कृतिकक्रियाकलापाः, आदानप्रदानमञ्चाः इत्यादीनि प्रदातुं एते केन्द्राणि न केवलं स्थानीयछात्राणां चीनीयक्षमतां संवर्धयन्ति, अपितु द्वयोः देशयोः मध्ये सांस्कृतिकविनिमयं भाषासमायोजनं च प्रवर्धयन्ति
भविष्यस्य दृष्टिकोणः : १.
गुइझोउ विश्वविद्यालयः दक्षिणपूर्व एशियाईदेशेभ्यः अधिकानि सेवानि संसाधनानि च प्रदातुं, “एकमेखला, एकः मार्गः” इति उपक्रमस्य विकासं प्रवर्धयितुं, विश्वशान्तिं च योगदानं दातुं गहनतरं व्यापकं च अन्तर्राष्ट्रीयसहकार्यसम्बन्धं निर्मातुं प्रयतते च स्वस्य श्रेष्ठविषयाणां लाभं निरन्तरं करिष्यति तथा च विकासः। ।