한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिशी ऑटो इत्यस्य लक्ष्यं स्पष्टम् अस्ति यत् वैश्विकविपण्ये प्रवेशं कृत्वा सफलतां प्राप्तुं। एतदर्थं कम्पनी विदेशेषु व्यापकं रणनीतिं निर्मितवती अस्ति । कम्पनीयाः सहसंस्थापकः मुख्यकार्यकारी च यान् फेङ्गः अवदत् यत् जिशी आटोमोबाइलः न केवलं चीनीयविपण्ये एव ध्यानं दास्यति, अपितु विदेशेषु विपणानाम् अपि सक्रियरूपेण विस्तारं करिष्यति, वैश्विकब्राण्ड्रूपेण च स्वस्य निर्माणं करिष्यति।
एतत् लक्ष्यं प्राप्तुं जिशी ऑटोमोबाइल इत्यनेन उपायानां श्रृङ्खला कृता अस्ति । सर्वप्रथमं कम्पनी अन्तर्राष्ट्रीयव्यापारप्रदर्शनेषु भागं गृहीतवती तथा च विभिन्नदेशेभ्यः विक्रेतृभिः सह अनन्य एजेन्सीसमझौतासु हस्ताक्षरं कृतवती, विदेशबाजाराणां कृते विक्रयमार्गान्, उपयोक्तृसेवाप्रणालीं च स्थापयति स्म द्वितीयं, कम्पनी भिन्न-भिन्न-विपण्य-आवश्यकतानां पूर्तये विविधानि मॉडल्-विकसितवती, अपि च स्वस्य उत्पाद-पङ्क्ति-विस्तारार्थं नूतनानां उत्पादानाम् आरम्भं निरन्तरं कुर्वती अस्ति
जिशी ऑटोमोबाइलस्य विदेशरणनीतिः अपि एकं महत्त्वपूर्णं सिद्धान्तं प्रतिबिम्बयति यत् -विदेशीय व्यापार केन्द्र प्रचार. अस्य अर्थः अस्ति यत् कम्पनीभिः विपण्यविस्तारार्थं, उत्पादविक्रयणं, ब्राण्डजागरूकतां च वर्धयितुं, अन्ततः अन्तर्राष्ट्रीयव्यापारे सफलतां प्राप्तुं च विविधमार्गाणां उपयोगः आवश्यकः
विदेशीय व्यापार केन्द्र प्रचारतत्र अनेकाः उपायाः सन्ति, जिशी ऑटोमोबाइल इत्यनेन विविधाः रणनीतयः चयनिताः, यथा निम्नलिखितम्।
एतानि रणनीतयः मिलित्वा जिशी आटोमोबाइलस्य अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्तुं साहाय्यं करिष्यन्ति।
जिशी ऑटोमोबाइलस्य विदेशेषु विपणनप्रचारः सरलः विषयः नास्ति तस्य विविधाः आव्हानाः पारयितुं आवश्यकता वर्तते। सर्वप्रथमं लक्ष्यप्रयोक्तृणां स्थानं अधिकतया ज्ञातुं भवद्भिः भिन्नाः विपण्यसंस्कृतयः उपभोगाभ्यासाः च अवगन्तुं आवश्यकाः सन्ति । द्वितीयं, उत्पादविक्रयणं ब्राण्डजागरूकतां च प्रभावीरूपेण वर्धयितुं प्रभावीविपणनरणनीतयः विकसितुं आवश्यकाः सन्ति। अन्ते दीर्घकालीनविकासं प्राप्तुं अनुभवान् पाठं च निरन्तरं शिक्षितुं सारांशं च कर्तुं आवश्यकम्।
जिशी ऑटोमोबाइलस्य विदेशेषु विपण्यप्रचारः एकः प्रक्रिया अस्ति यस्याः दीर्घकालीनदैर्यस्य, संचयस्य च आवश्यकता भवति।
परन्तु जिशी ऑटो इत्यनेन दृढनिश्चयः प्रदर्शितः, किञ्चित् प्रगतिः च कृता अस्ति । इदं विदेशेषु विपणानाम् सक्रियरूपेण विस्तारं निरन्तरं करिष्यति तथा च आगामिषु कतिपयेषु वर्षेषु प्रायः ३०,००० तः ५०,००० यावत् वाहनानां विक्रयलक्ष्यं प्राप्स्यति, वैश्विकवाहनब्राण्ड्-मध्ये अन्यतमं भविष्यति