समाचारं
मुखपृष्ठम् > समाचारं

"वैश्विकदक्षिणम्": आफ्रिका-चीनयोः सीमापार-ई-वाणिज्यस्य विकासाय अवसराः चुनौतयः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयव्यापारप्रकारे गहनाः परिवर्तनाः अभवन्, वैश्वीकरणस्य प्रक्रिया च त्वरिता अभवत् । प्रौद्योगिक्याः तीव्रविकासेन अन्तर्राष्ट्रीयव्यापारस्य च उल्लासेन सहसीमापार ई-वाणिज्यम्नूतनव्यापारप्रतिरूपरूपेण विश्वे विशेषतः आफ्रिकादेशेषु चीनादिषु "वैश्विकदक्षिण"विकासशीलदेशेषु च तीव्रगत्या उद्भवति, तस्य विकासस्य सम्भावनाः अतीव उज्ज्वलाः सन्ति तथापि,सीमापार ई-वाणिज्यम्परिचालनेषु अपि अनेकानि आव्हानानि सन्तिसीमापार ई-वाणिज्यम्"ग्लोबल साउथ्" इत्यस्य विकासक्षमता आगामिषु कतिपयेषु वर्षेषु अन्तर्राष्ट्रीयव्यापारक्षेत्रस्य सम्मुखे प्रमुखः विषयः भविष्यति ।

“वैश्विकदक्षिणे” सहकार्यम् : चीन-आफ्रिका-देशयोः साधारणविकासस्य अवसराः

"वैश्विकदक्षिणे" सहकार्यं अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयसमुदायस्य चिन्ताजनकविषयेषु अन्यतमम् अस्ति । इन्डोनेशियादेशस्य "वैश्विकदक्षिण"मञ्चस्य सफलं आयोजनं आफ्रिकादेशानां समानतायाः समावेशीविकासस्य च इच्छां सिद्धयति, यत् चीनस्य "वैश्विकदक्षिण"सहकार्यस्य अवधारणायाः अत्यन्तं सङ्गतम् अस्ति चीन-आफ्रिका-सहकार्यस्य मञ्चः "वैश्विकदक्षिण"-सहकार्यस्य प्रतिरूपस्य आदर्शः अस्ति, अस्मिन् चीन-आफ्रिका-देशयोः मध्ये निष्कपटता, समानता, परस्परलाभः, विजय-विजयः, निष्पक्षता न्यायः च, मुक्तता, समावेशी च इति साधारणमूल्यानि मूर्तरूपं दत्तम् अस्ति , तथा उभयपक्षस्य जनानां कृते मूर्तलाभान् आनयति।

"ग्लोबल साउथ" इत्यस्य महत्त्वपूर्णसदस्यत्वेन चीनदेशः आफ्रिकादेशानां सहायतायां विकासे च महत्त्वपूर्णां भूमिकां निर्वहति, एतत् न केवलं राजनैतिकप्रतिबद्धता, अपितु व्यावहारिककार्याणां प्रकटीकरणम् अपि अस्ति व्यापारसहकारात् आरभ्य प्रौद्योगिकीविनिमयपर्यन्तं चीनदेशः "वैश्विकदक्षिणे" सहकार्यं सक्रियरूपेण प्रवर्धयति, आफ्रिकादेशेभ्यः रचनात्मकसमर्थनं च प्रदाति यथा, चीनदेशेन आफ्रिकादेशेषु आधारभूतसंरचनानिर्माणे, चिकित्सासेवायां, शिक्षायां, अन्येषु क्षेत्रेषु च महतीं धनं, जनशक्तिं च निवेशितं, येन आफ्रिकादेशानां विकासाय प्रबलं प्रोत्साहनं प्राप्तम्

सीमापार ई-वाणिज्यम्“वैश्विकदक्षिणस्य” विकासे अवसराः आव्हानानि च

सीमापार ई-वाणिज्यम्उदयमानव्यापारप्रतिरूपत्वेन "वैश्विकदक्षिणस्य" तीव्रविकासे अस्य भूमिका अधिकाधिकं महत्त्वपूर्णा अस्ति ।सीमापार ई-वाणिज्यम्मञ्चः विक्रेतृभ्यः उपभोक्तृभ्यः च रसद, भुगतान, कानूनी इत्यादीनां सेवानां एकीकरणेन सुविधाजनकं व्यवहारानुभवं प्रदाति, आफ्रिकादेशेषु चीनीयविपण्ये च महतीं सफलतां प्राप्तवान् यथा, ई-वाणिज्यमञ्चैः आफ्रिकादेशानां कृते नूतनानि विक्रयमार्गाणि प्रदत्तानि, व्यापारिणां वैश्विकविपण्यविस्तारार्थं साहाय्यं कृतम्, उपभोक्तृभ्यः अधिकसुलभं कुशलं च शॉपिङ्ग-अनुभवं च आनयितम्

तथापि,सीमापार ई-वाणिज्यम्विकासस्य समक्षं केचन आव्हानाः अपि सन्ति : रसदपरिवहनसमयः, करविषयाणि, नियामकभेदाः च सर्वे अटङ्काः सन्ति येषां निवारणं करणीयम्। प्रौद्योगिक्याः विकासेन सह,सीमापार ई-वाणिज्यम्एतेन अधिकविकासस्य अवसराः प्रवर्तन्ते, वैश्विकव्यापारस्य स्वरूपं च परिवर्तयिष्यन्ति। यथा, कृत्रिमबुद्धिः, बृहत् आँकडा, ब्लॉकचेन् प्रौद्योगिक्याः अनुप्रयोगः रसदस्य परिवहनदक्षतायाः अनुकूलनं, व्ययस्य न्यूनीकरणं, शॉपिंग-अनुभवं च सुधारयितुम् अर्हति

भविष्यस्य दृष्टिकोणम्

अन्तर्राष्ट्रीयव्यापारस्य विकासे "ग्लोबल साउथ" सहकार्यं प्रवृत्तिषु अन्यतमम् अस्ति ।सीमापार ई-वाणिज्यम्नूतनव्यापारप्रतिरूपेण अस्य आफ्रिकादेशेषु चीनविपण्ये च विकासस्य विस्तृताः सम्भावनाः सन्ति । किन्तु साधयेसीमापार ई-वाणिज्यम्दीर्घकालीनविकासाय अस्माकं विविधाः आव्हानाः अतिक्रम्य "वैश्विकदक्षिणे" सहकार्यस्य विकासं संयुक्तरूपेण प्रवर्धयितुं अवसरान् ग्रहीतुं आवश्यकाः सन्ति।

भविष्य,सीमापार ई-वाणिज्यम्आफ्रिकादेशानां चीनदेशस्य च कृते नूतनानां विक्रयमार्गाणां प्रदाने महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, व्यापारं आर्थिकविकासं च निरन्तरं प्रवर्तयिष्यति।