한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालयुगे जालसञ्चारस्य गतिः अकल्पनीया अस्ति अद्यैव जियांग्सु नॉर्मल् विश्वविद्यालये हिंसकघटना अभवत् यत् एकस्याः बालिकायाः बालकेन सह विवादः अभवत् अन्ते बालकः तां भूमौ पातयित्वा बालिकायाः शिरसि बहुवारं प्रहारं कृतवान्, येन... बालिकायाः शिरः क्षतिग्रस्तः भवितुम् सा भूमौ पतिता . एषा घटना परिसरसुरक्षायाः छात्रव्यवहारस्य च विषये सर्वेभ्यः वर्गेभ्यः चिन्ताम् उत्पन्नवती, अपि च ऑनलाइनहिंसायाः, ऑनलाइनसञ्चारस्य च विषये चिन्तनं प्रेरितवती
विद्यालयस्य प्रतिक्रिया : घटनायाः कारणं अनुवर्तनचिकित्सा च
जियांग्सु सामान्यविश्वविद्यालयेन उक्तं यत् विद्यालयनेतारः टोङ्गशानपुलिसस्थानकं च अस्य विषयस्य निबन्धनार्थं समन्वयं कुर्वन्ति। टोङ्गशानपुलिसस्थानकस्य कर्मचारीः अवदन् यत् एतत् प्रकरणं निबद्धं भवति, चोटस्य विशिष्टकारणं विवरणं च प्रकटयितुं न शक्यते। सम्प्रति विद्यालयस्य अधिकारी औपचारिकं टिप्पणीं न कृतवान्, बहिः जगतः अधिकसूचनानाम् अभावः अपि अस्ति ।
जनमतम् : परिसरसङ्घर्षाणां पृष्ठतः वास्तविकाः विषयाः
एषा घटना सर्वेषां वर्गानां व्यापकं ध्यानं आकर्षितवती, सर्वेषां कृते परिसरविग्रहानां व्यावहारिकविषयेषु चिन्तनं कृतवती ।
चिन्तनं विचारश्च : १.
अन्तर्जालयुगे परिसरविग्रहानां घटना सामाजिकविकासप्रक्रियायां विद्यमानाः व्यावहारिकसमस्याः प्रतिबिम्बयति । समस्यानां समाधानं प्राप्तुं अस्माभिः तर्कसंगतं चिन्तनं करणीयम्, घटनानां पृष्ठतः कारणानि तर्कं च अवगन्तुं आवश्यकम्।