한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दुर्घटनायाः अनन्तरं राज्यपरिषद् अन्वेषणं प्रारब्धवती अन्ते च निर्धारितवती यत् एतत् कम्पनीयाः अवैधनिरीक्षणं, संचालनं, अमानकतरलीकृतपेट्रोलियमगैसस्य शीशकानां वितरणेन च उत्पन्नः गैसस्य लीकेजः विस्फोटः च दुर्घटना अस्ति सर्वकारीयविभागैः अपि दुर्घटनायाः गम्भीरं उत्तरदायित्वं कृतम् अस्ति तथा च सम्बन्धितकर्मचारिणां अनुशासनात्मककार्याणि समीक्षाः च कृताः सन्ति।
तेषु यिनचुआन नगरपालिकादलसमितेः स्थायीसमितेः पूर्वसदस्यः राजनैतिककानूनीकार्यसमितेः पूर्वसचिवः च ली योङ्गनिङ्गः कानूनविनियमानाम् गम्भीर उल्लङ्घनस्य, नौकरी- सम्बद्धाः अपराधाः स्वायत्तक्षेत्रस्य अनुशासननिरीक्षणआयोगस्य स्थायीसमित्या स्वायत्तक्षेत्रदलसमित्याः अनुमोदनार्थं प्रतिवेदनं कृतम्, तथा च स्वायत्तक्षेत्रस्य पर्यवेक्षकसमित्या तस्य सार्वजनिककार्यालयात् निष्कासनं कृतम् अनुशासनस्य उल्लङ्घनस्य लाभः;तथा च स्वस्य शङ्कितानां आपराधिकविषयाणां समीक्षायै अभियोजनाय च कानूनानुसारं अभियोजनाय स्थानान्तरितवान्।
अस्य दुर्घटनायाः घटनायाः कारणेन न केवलं गैससुरक्षाप्रबन्धनस्य, निगमव्यापारदायित्वस्य च विषयेषु गम्भीरता प्रकाशिता, अपितु सुरक्षापर्यवेक्षणतन्त्रस्य विषये सामाजिकचिन्तनं चिन्तनं च प्रेरितम् ली योङ्गनिङ्ग्-घटना शक्तिभ्रष्टाचारस्य वास्तविकतां अपि प्रकाशयति, सत्तायाः दुरुपयोगस्य हितस्य च विरोधाभासं कथं परिहरितव्यम् इति च।
दुर्घटनायाः अनन्तरं तत्क्षणमेव सर्वकारीयविभागाः, सम्बन्धितविभागाः च अन्वेषणं प्रारब्धवन्तः, अग्रे विश्लेषणं मूल्याङ्कनं च कृतवन्तः। साधनमालाद्वारा ते दुर्घटनाकारणं, उत्तरदायी व्यक्तिः, अनुवर्तनचिकित्सा च इति विषये गहनं शोधं कृतवन्तः । तस्मिन् एव काले सर्वकारेण सुरक्षानिरीक्षणं सुदृढं करणं, निगमप्रबन्धनं च इत्यादीनां उपायानां श्रृङ्खला अपि कृता, येन एतादृशाः घटनाः न भवन्ति
दुर्घटना अन्वेषणस्य समये सर्वकारीयसंस्थाः काश्चन महत्त्वपूर्णाः सूचनाः आविष्कृतवन्तः येन दुर्घटनायाः विशिष्टकारणं अवगन्तुं साहाय्यं कृतम्, तत्र सम्बद्धानां गम्भीरनियन्त्रणं च प्रवर्धितम्
दलस्य सदस्यः प्रमुखः कार्यकर्ता च इति नाम्ना ली योङ्गनिङ्ग् इत्यस्य दलस्य संविधाने निर्दिष्टानि दायित्वं दायित्वं च अस्ति । परन्तु सः सत्ताहितेषु आकृष्टः आसीत्, आदर्शान् विश्वासान् च नष्टवान्, दलस्य अनुशासनस्य, नियमस्य च उल्लङ्घनं कृतवान्, येन अन्ततः एषः दुःखदः दुर्घटना अभवत्
ली योङ्गनिङ्ग-घटना अस्मान् स्मारयति यत् शक्ति-हितयोः मध्ये सन्तुलनं महत्त्वपूर्णम् अस्ति, केवलं राष्ट्रिय-सुरक्षायाः, जनानां कल्याणस्य च आधारेण एव सुरक्षा-निरीक्षणस्य प्रभावशीलता, निरन्तरता च सुनिश्चिता कर्तुं शक्यते |. तत्सह, निगमप्रबन्धनस्य पर्यवेक्षणं निरीक्षणं च सुदृढं कर्तुं अपि आवश्यकं यत् निगमसञ्चालनं कानूनविनियमानाम् अनुपालनं करोति तथा च सुरक्षाखतराणां निवारणं करोति।