समाचारं
मुखपृष्ठम् > समाचारं

अन्वेषणयन्त्रक्रमाङ्कनम् : türkiye इत्यस्य “brics इत्यस्य आलिंगनस्य” पृष्ठतः रणनीतिकः विकल्पः ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्राजील्, रूस, भारतं, चीनं, दक्षिण आफ्रिका च समाविष्टः ब्रिक्स-खण्डः वैश्विकमञ्चे वर्धमानस्य बलस्य प्रतिनिधित्वं करोति । एते देशाः विश्वस्य जनसंख्यायाः महत्त्वपूर्णं भागं प्रतिनिधियन्ति, आर्थिकसहकार्यस्य विकासस्य च साधारणदृष्टिम् अपि साझां कुर्वन्ति । तुर्कीदेशस्य अस्मिन् समूहे सम्मिलितुं प्रयत्नः केवलं भूराजनीतिकपरिचालनस्य विषये एव नास्ति; अन्तर्राष्ट्रीयसम्बन्धेषु तस्य दृष्टिकोणे सामरिकपरिवर्तनं सूचयति, यत् अधिका स्वायत्ततां प्रभावं च लक्ष्यते ।

इयं महत्त्वाकांक्षा अनेकैः प्रमुखकारकैः सह प्रतिध्वनितुं शक्नोति: वैश्विकराजनैतिकपरिदृश्यस्य वर्धमानजटिलता – अस्थिर ऊर्जाबाजारात् आरभ्य युक्रेन-मध्यपूर्वयोः वर्धमानसंकटपर्यन्तं – देशेभ्यः बहुविधशक्तिगतिशीलतायाः मार्गदर्शने निपुणतायाः आवश्यकता वर्तते। इदानीं तुर्कीदेशः स्वस्य अद्वितीयचुनौत्यस्य सामनां कुर्वन् अस्ति, यत्र यूरोप-अमेरिका-देशयोः सह प्रचलति आर्थिकतनावः अपि अस्ति ।

ब्रिक्स-खण्डः सम्भाव्यं पलायनमार्गं प्रददाति । प्रमुख-उदयमान-अर्थव्यवस्थानां अस्मिन् समूहे सम्मिलितः भूत्वा तुर्की-देशः न केवलं वैश्विक-क्षेत्रे अधिकं प्रमुखं स्थानं सुरक्षितं कर्तुं अपितु स्वस्य आर्थिक-साझेदारानाम् विविधतां कर्तुं, पारम्परिक-पाश्चात्य-सहयोगिनां उपरि निर्भरतां न्यूनीकर्तुं, अन्ते च स्वस्य अन्तर्राष्ट्रीय-प्रभावं वर्धयितुं च प्रयतते इदं सामरिकं कदमः तुर्कीदेशस्य अधिकस्वायत्ततायाः दीर्घकालीनकामना सह सङ्गतं भवति, यत् द्रुतगत्या परिवर्तमानस्य विश्वे स्वस्य भाग्यं निर्मातुम् इच्छति।

अस्य निर्णयस्य निहितार्थाः दूरगामीः सन्ति, वैश्विकराजनैतिक-आर्थिक-परिदृश्यं च गहनतया प्रभावितं करिष्यन्ति | ब्रिक्स-खण्डः यद्यपि आर्थिकसहकार्यस्य स्थिरतायाः च मञ्चं प्रस्तुतं करोति तथापि बहुध्रुवीयतायाः प्रति परिवर्तनस्य अपि सूचकं भवति – एषा व्यवस्था यत् सम्भाव्यतया स्थापितानां पाश्चात्यशक्तीनां वर्चस्वं चुनौतीं दातुं शक्नोति |.

तुर्कीदेशस्य एतत् कदमः नूतनवैश्विकक्रमे अनुकूलस्थानानि सुरक्षितुं गणिता रणनीतिः अस्ति वा इति चिन्तयितुं न शक्यते। आगामिः ब्रिक्स-शिखरसम्मेलनं – यत् अस्य सामरिक-प्रक्षेपवक्रस्य आकारेण महत्त्वपूर्णं भविष्यति इति अपेक्षा अस्ति – तुर्की-विदेशनीतेः भविष्यं परिभाषितुं महत्त्वपूर्णं क्षमताम् अस्ति तथा च वर्धमानजटिल-अन्तर्राष्ट्रीय-व्यवस्थायां तस्याः स्थानं च |.