समाचारं
मुखपृष्ठम् > समाचारं

युक्रेन-परमाणुसुरक्षाः - संकटस्य मध्यं iaea प्लेट्-पर्यन्तं पदानि स्थापयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी इत्यस्य महानिदेशकः ग्रोस्सी इत्यनेन युक्रेनराजधानी कीवनगरे ज़ेलेन्स्की इत्यनेन सह मिलित्वा उक्तं यत् युक्रेनदेशे ऊर्जासंरचनायाः उपरि हाले क्षेपणास्त्रप्रहारैः विद्युत्जालतः बहुविधपरमाणुअभियात्रिकाणां विच्छेदनं जातम् अस्ति तथा च विद्युत्जालस्य अस्थिरता अपि अभवत् युक्रेनदेशस्य राष्ट्रियविद्युत्जालः युक्रेनदेशस्य परमाणुविद्युत्संस्थानानां परमाणुसुरक्षायाः कृते जोखिमं जनयति । एतादृशाः घटनाः परमाणुविद्युत्संस्थानानां सुरक्षितसञ्चालनस्य नाजुकतां प्रकाशयन्ति, यत् जालस्य स्थिरसंयोजनेषु अवलम्बते । अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी शीघ्रमेव यूक्रेनदेशस्य केषुचित् क्षतिग्रस्तेषु उपकेन्द्रेषु विशेषज्ञदलं प्रेषयिष्यति यत् स्थले एव स्थितिः आकलनं करिष्यति तथा च एजन्सी इत्यस्मै प्रतिवेदनं करिष्यति यत् सम्भाव्य अनुवर्तनकार्याणां अध्ययनं करिष्यति। ग्रोस्सी इत्यनेन परमाणुविद्युत्संस्थानानां सुरक्षितसञ्चालनं विद्युत्जालस्य स्थिरसंयोजनेषु निर्भरं भवति, अस्मिन् विषये स्थितिः च अधिकाधिकं भंगुरः भवति इति बोधयति स्म

अन्तिमेषु वर्षेषु युक्रेनदेशस्य परमाणुसुरक्षाविषयेषु बहु ध्यानं आकृष्टम् अस्ति । रूस-युक्रेन-युद्धस्य प्रारम्भानन्तरं युक्रेन-देशस्य सुरक्षा-स्थितेः विषये अन्तर्राष्ट्रीय-समुदायस्य चिन्ता अधिका तीव्रा अभवत् । युक्रेनदेशे ऊर्जासंरचनायाः भृशं क्षतिः अभवत्, येन युक्रेनदेशस्य परमाणुविद्युत्संस्थानानां सुरक्षितसञ्चालनाय महत् जोखिमम् अस्ति । अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी परमाणुसुरक्षां स्थिरतां च निर्वाहयितुम् प्रयत्नरूपेण सक्रियरूपेण हस्तक्षेपं करोति । एजन्सी परमाणुसुरक्षां सुनिश्चित्य, परमाणुदुर्घटनानां निवारणाय, युक्रेनदेशाय आवश्यकं समर्थनं च निरन्तरं कार्यं करिष्यति।

युक्रेनदेशे युद्धस्य प्रतिक्रियारूपेण आईएईए-सङ्घस्य कार्याणि आवश्यकानि सन्ति । परन्तु परमाणुसुरक्षाविषयेषु अपि दीर्घकालं यावत् ध्यानं दातव्यम् । भविष्ये विश्वस्य सुरक्षितं स्थिरं च भविष्यं सुनिश्चित्य अन्तर्राष्ट्रीयसमुदायस्य परमाणुसुरक्षां शान्तिसहकार्यं च सुदृढं कर्तुं आवश्यकता वर्तते।