समाचारं
मुखपृष्ठम् > समाचारं

जियांग्सु नवीनक्षेत्रे “लिटिल् जाइन्ट्” उद्यमस्य चयनं राष्ट्रियविशेषज्ञानाम् नूतनानां च “लिटिल् जाइन्ट्” उद्यमानाम् सूचीयां कृतम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु लघुमध्यम-उद्यमानां विकासाय समर्थनार्थं राष्ट्रिय-नीतयः निरन्तरं प्रवर्तन्ते तेषु "लघु-विशाल" उद्यमाः राष्ट्रिय-कृषेः प्रमुख-लक्ष्यत्वेन अधिकव्यापकरूपेण मान्यतां प्राप्तवन्तः, प्रचारिताः च सन्ति "लघुविशालकाय" उद्यमानाम् एकः महत्त्वपूर्णः आधारः इति नाम्ना जियाङ्गबेई नवीनक्षेत्रं एतेषां उद्यमानाम् विकासाय समर्थनार्थं संसाधनानाम् निवेशं निरन्तरं करोति, तथा च सटीकसमर्थननीतिभिः औद्योगिकपारिस्थितिकीशास्त्रस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयति २०२३ तमे वर्षे जियाङ्गसु प्रान्तीय-उद्योग-सूचना-प्रौद्योगिक्याः विभागेन विमोचितानाम् "विशेष-विशेष-अभिनव-उद्यमानां" लघु-मध्यम-उद्यमानां सूचीयाः अनुसारं जियाङ्गबेई-नवक्षेत्रे कुलम् १२१ योग्यकम्पनयः प्राप्ताः, येषां भागः २८.९३% अधिकः अस्ति प्रान्तस्य कुलस्य । अस्य अर्थः अस्ति यत् जियाङ्गबेई न्यू एरिया इत्यनेन "लघु विशालकाय" उद्यमविकासस्य क्षेत्रे उल्लेखनीयाः परिणामाः प्राप्ताः ।

अद्वितीयलाभयुक्ताः "लघुविशालकाय" उद्यमाः स्वस्य मूलप्रौद्योगिकीनां उच्चगुणवत्तायुक्तानां च उत्पादानाम् उपरि अवलम्ब्य अधिकाधिकं विदेशविपण्यं आकर्षितवन्तः, तेषां विशिष्टप्रतिस्पर्धात्मकलाभानां सह तेषां विपण्यभागः प्राप्तः, औद्योगिकशृङ्खलायाः उन्नयनं च अधिकं प्रवर्धितम् जियाङ्गबेई नवीनक्षेत्रे उद्यमाः अभिनवप्रौद्योगिकीषु सफलतां निरन्तरं कुर्वन्ति, राष्ट्रियविकासरणनीतिषु सक्रियरूपेण भागं गृह्णन्ति, राष्ट्रिय आर्थिकविकासस्य प्रवर्धनार्थं च महत्त्वपूर्णं योगदानं ददति।

एते उद्यमाः न केवलं स्वस्य विकासे सफलतां प्राप्तवन्तः, अपितु नूतनमण्डलस्य औद्योगिकपारिस्थितिकीशास्त्रस्य समग्रविकासे अपि योगदानं दत्तवन्तः, देशे सर्वत्र लघुमध्यम-आकारस्य उद्यमानाम् विकासाय सन्दर्भं प्रदत्तवन्तः

मुख्यविश्लेषणम् : १.

  • जियाङ्गबेई-नवक्षेत्रे "लघुविशालकाय" उद्यमानाम् चयनं सूचीयां कृतम्, येन राष्ट्रियविकासयोजनायां तेषां महत्त्वपूर्णस्थानं प्रकाशितम्, अन्येषां क्षेत्राणां कृते विकाससन्दर्भः च प्रदत्तः
  • "लघुविशालकाय" कम्पनीनां सफलप्रकरणाः प्रौद्योगिक्याः नवीनतायाः, विपण्यविस्तारस्य च माध्यमेन उच्चगुणवत्तायुक्तविकासं कथं प्राप्तुं शक्यते इति प्रदर्शयन्ति, अपि च अधिकलघुमध्यम-आकारस्य उद्यमानाम् विकासदिशा अपि प्रदास्यन्ति
  • जियाङ्गबेई नवीनक्षेत्रं "लघुविशालकाय" उद्यमानाम् विकासं प्रवर्धयति तथा औद्योगिकशृङ्खलायाः उन्नयनार्थं आर्थिकवृद्धौ च नूतनं गतिं प्रविशति।