한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“नक्शा” तः “विश्व” यावत् : भौगोलिकसूचना-उद्योगस्य कूर्दन-अग्रे विकासः
चीनस्य भौगोलिकसूचना-उद्योगस्य विकासे "नक्शा" तः "विश्व" यावत् उन्नयनं जातम् । पूर्वं भौगोलिकसूचनाप्रौद्योगिक्याः उपयोगः मुख्यतया आधारभूतसंरचनाप्रबन्धनम्, परिवहनं, प्राकृतिकसंसाधननिरीक्षणम् इत्यादिषु क्षेत्रेषु राष्ट्रिय आर्थिकविकासाय समर्थनं दातुं भवति स्म अङ्कीय अर्थव्यवस्थायाः तीव्रविकासेन सह भौगोलिकसूचनाप्रौद्योगिकी विद्युत्, परिवहनं, स्वायत्तवाहनचालनम् इत्यादिषु उदयमानेषु उद्योगेषु एकीकृत्य एकीकृतनवीनव्यापारस्वरूपेषु विकासं प्रवर्धयिष्यति।
उद्यम अन्वेषणं, परिदृश्यविस्तारः : आधारभूतसंरचनातः एकीकृतविकासपर्यन्तं
अन्तिमेषु वर्षेषु सूचीकृतकम्पनीनां संख्या भौगोलिकसूचना-उद्योगे सक्रियरूपेण परिनियोजनं कृत्वा सम्बन्धित-अनुप्रयोग-परिदृश्यानां निरन्तर-विस्तारं प्रवर्धितवती अस्ति यथा, बुद्धिमान् यातायातप्रबन्धनं, सटीककृषिः, स्मार्टनगरनियोजनं च पारम्परिकं उद्योगसञ्चालनप्रतिरूपं परिवर्तयन्ति । भौगोलिकसूचनाप्रौद्योगिक्याः एकीकरणेन व्यवसायाः अधिककुशलतया सटीकतया च संचालनं कर्तुं निर्णयं च कर्तुं शक्नुवन्ति ।
सरकारीनीतितः मार्केटड्राइवपर्यन्तं: भौगोलिकसूचनाउद्योगस्य विकासं प्रवर्धयितुं
चीनसर्वकारः भौगोलिकसूचना-उद्योगस्य विकासाय अपि सक्रियरूपेण समर्थनं करोति तथा च नीतीनां उपायानां च श्रृङ्खलां प्रवर्तयति, यथा राष्ट्रियभौगोलिकसूचनामानकव्यवस्थायाः स्थापना, प्रौद्योगिकीनवाचारं प्रोत्साहयितुं, लघुमध्यम-उद्यमानां विकासाय समर्थनं च . एताः नीतयः उपायाः च भौगोलिकसूचना-उद्योगस्य विकासाय दृढं गारण्टीं प्रेरणाञ्च प्रददति । तस्मिन् एव काले विपण्यमागधायां निरन्तरवृद्ध्या भौगोलिकसूचनाउद्योगप्रौद्योगिक्याः अग्रे विकासः, अनुप्रयोगः च अपि जातः
भविष्यस्य दृष्टिकोणः : भौगोलिकसूचनाप्रौद्योगिकी व्यापकस्थाने गमिष्यति
वैश्वीकरणस्य गहनतायाः सह भौगोलिकसूचनाप्रौद्योगिक्याः विभिन्नक्षेत्रेषु अधिका भूमिका भविष्यति । यथा, भौगोलिकसूचनाप्रौद्योगिक्याः उपयोगः पर्यावरणनिरीक्षणं, आपदाचेतावनी, सटीकचिकित्सा इत्यादिषु क्षेत्रेषु मानवसमाजाय अधिकं लाभं आनेतुं भविष्यति। अतः भौगोलिकसूचना-उद्योगस्य भविष्यं उज्ज्वलं वर्तते, वैश्विक-आर्थिक-विकासस्य प्रमुखं इञ्जिनं भविष्यति |