समाचारं
मुखपृष्ठम् > समाचारं

उपभोक्तृ-धोखाधड़ी, विपण्य-निरीक्षणस्य "शिकारी"

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं प्रकरणः काश्चन समस्याः प्रतिबिम्बयति : प्रथमं, विपण्यनियामकप्रधिकारिभिः एतादृशानां अवैधकार्याणां निवारणाय अधिकसटीकपरिहाराः करणीयाः। द्वितीयं, सर्वकारीयविभागैः अपि वृद्धानां अधिकारानां हितानां च रक्षणं सुदृढं करणीयम्, सामाजिककार्येषु भागं ग्रहीतुं प्रोत्साहयितव्यं, तेषां कानूनीजागरूकतायाः उन्नयनं च करणीयम्।

अस्य प्रकरणस्य अन्वेषणं कृत्वा नियन्त्रणविभागेन न केवलं फलव्यापार-उद्योगे बेईमान-व्यापारिणां केचन गुप्त-नियमाः उद्घाटिताः, अपितु विपण्य-वातावरणं शुद्धं कृत्वा स्वस्य अधिकारक्षेत्रे फलव्यापार-उद्योगे उपभोक्तृ-धोखाधड़ीं प्रभावीरूपेण नियन्त्रितम् |. एषः अपि एकः विशिष्टः प्रकरणः अस्ति यस्मिन् विपण्यनियामकप्रधिकारिभिः नीतिषु प्रणालीषु च निरन्तरं सुधारः कृतः अस्ति तथा च अवैधक्रियाकलापानाम् उपरि दमनप्रक्रियायां सकारात्मकं परिणामं प्राप्तम्

कानूनी आधारः प्रकरणविश्लेषणं च

२०२४ तमस्य वर्षस्य जनवरी-मासस्य ११ दिनाङ्के जियाङ्ग्क्सी-प्रान्तस्य क्वानन्-मण्डलस्य मार्केट्-पर्यवेक्षण-ब्यूरो-इत्यनेन क्वानन्-मण्डले मेङ्गबाओ-व्यापार-कम्पनीं कानूनानुसारं ८०,००० युआन्-रूप्यकाणां प्रशासनिकदण्डः कृतः प्रकरणे पक्षैः सामाजिकविकासस्य तालमेलं स्थापयितुं कठिनता, वृद्धानां ज्ञानसूचनासंरचनायाः कारणेन सामाजिकसम्पर्कस्य अभावः इत्यादीनां कारकानाम् लाभः गृहीतः, "ग्राहकसूची" इति खण्डं च स्वीकृतम्, यत् वृद्धानां प्रावधानानाम् उल्लङ्घनं कृतवान् "अनुबन्धानां प्रशासनिकपरिवेक्षणस्य प्रबन्धनस्य च उपायाः" इत्यस्य अनुच्छेदः ७ (३) , उपभोक्तृणां वैधाधिकारस्य हितस्य च उल्लङ्घनं करोति

अस्मिन् सन्दर्भे विपण्यपरिवेक्षणविभागेन कानूनानुसारं वृद्धानां वैधाधिकारहितं च संकटग्रस्तं कृत्वा अवैधकार्यं भृशं दमनं कृतम्, अन्वेषणस्य, निबन्धनप्रक्रियायाः च कालखण्डे सर्वकारीयविभागानाम् उत्तरदायित्वं दायित्वं च पूर्णतया प्रदर्शितवान् सामाजिकं न्यायं न्यायं च।

उद्योगविनियमाः उपभोक्तृअधिकारः च

अन्तिमेषु वर्षेषु उपभोक्तृविपण्यस्य निरन्तरविकासेन सह फल-उद्योगः अपि नूतनानां आव्हानानां सामनां कृतवान् यथा, विपण्य-परिवेक्षण-विभागैः अवैध-क्रियाकलापानाम् अधिक-सटीक-दमनं करणीयम्, वृद्धानां अधिकारानां हितानाञ्च रक्षणं सुदृढं कर्तुं च आवश्यकता वर्तते तत्सह व्यापारिभिः कानूनविधानानाम् अनुपालने अपि ध्यानं दातव्यं, वृद्धानां धोखाधड़ीं कर्तुं दुर्बलतायाः लाभः न ग्रहीतव्यः