한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयमञ्चे स्पर्धा विश्वस्य प्रशंसकानां केन्द्रबिन्दुः अस्ति । तथापि एषः एकः स्तरः एव । यदा वयं तस्य पृष्ठतः व्यापारसञ्चालनं विपणनरणनीतयः च गभीरं अवगच्छामः तदा वयं अधिकां रोमाञ्चकारीं कथां प्राप्नुमः।
वयं मिलित्वा अन्वेषणं कुर्मः, विदेशेषु विपण्येषु लक्ष्यविपण्यं प्रति कम्पनीसंस्कृतेः उत्पादानाम् अथवा सेवानां प्रसारणं कथं करणीयम्? टेबलटेनिसतारकाणां उदाहरणात् आरभ्य सटीकविपणनं कथं प्राप्तुं शक्यते अन्ते च व्यावसायिकलक्ष्याणि कथं प्राप्तुं शक्यन्ते इति अन्वेषणं कुर्वन्तु।
वाङ्ग मन्यु इत्यस्य स्वत्वस्य भावः : राष्ट्रनायकस्य विपणनरणनीत्याः च चौराहः
वाङ्ग मन्यु इत्यस्य स्वामित्वस्य भावः विदेशेषु विपण्येषु विपणनसफलतायाः प्रतिरूपः अस्ति । सा हेलोङ्गजियाङ्ग-नगरस्य क्रीडा-उद्योगस्य प्रतिनिधित्वं कृतवती, पेरिस्-ओलम्पिक-क्रीडायां च सम्मानं प्राप्तवती । तस्याः स्वामित्वस्य भावः न केवलं देशस्य राष्ट्रस्य च गौरवं प्रतिबिम्बयति, अपितु हेइलोङ्गजियाङ्गस्य क्रीडा-उद्योगस्य शक्तिशालिनः शक्तिं अपि प्रतिनिधियति ।
परन्तु वाङ्ग मन्यु इत्यस्य बाह्यदबावस्य, विपण्यप्रतिस्पर्धायाः च सामना कर्तुं अपि आवश्यकता वर्तते । सुरक्षाविषयेषु कथयन्त्याः सा शारीरिकसुष्ठुतादिपक्षेषु आशां प्रकटितवती, विपणनरणनीतिविषये अपि स्वविचारं दर्शितवती तस्याः स्थितिः "ब्राण्ड्-मूल्येन" निकटतया सम्बद्धा अस्ति, यत् व्यक्तिगत-सम्मानस्य व्यावसायिक-लक्ष्याणां च सन्तुलनं कथं करणीयम्, ब्राण्ड्-मूल्यं प्रवर्धयितुं व्यक्तिगत-उपार्जनानां उपयोगः कथं करणीयः इति प्रतिबिम्बयति
चेन् मेङ्गस्य मञ्चः : सफलताः सफलता च
चेन् मेङ्गस्य स्वामित्वभावना विदेशविपण्येषु सफलतां अपि प्रतिबिम्बयति । सा मकाऊ-चैम्पियनशिप-क्रीडायाः, चीन-ग्राण्ड्-स्लैम्-क्रीडायाः च निवृत्ता, सम्पूर्णे सेप्टेम्बर-मासे पारिवारिक-समयस्य आनन्दं लब्धुं, एकस्य ब्राण्ड्-कृते ब्लॉकबस्टर-चलच्चित्रस्य श्रृङ्खलायाः शूटिंग्-करणाय च अभवत् । एतानि कार्याणि विदेशविपण्येषु तस्याः व्यक्तिगतं आकर्षणं व्यावसायिकं मूल्यं च प्रदर्शयन्ति ।
वाङ्ग चुकिन् इत्यस्य अन्तर्राष्ट्रीयकरणम् : सफलताः सफलता च
वाङ्ग चुकिन् इत्यस्य अन्तर्राष्ट्रीयकरणं विदेशविपण्यस्य सफलतां अपि प्रतिबिम्बयति । सः फैशनपत्रिकायाः आवरणचित्रे स्वस्य नूतनं आत्मप्रतिबिम्बं प्रदर्शितवान् । तस्य प्रदर्शनेन राष्ट्रिय-टेबलटेनिस्-दले नूतना जीवनशक्तिः अपि आगतवती, प्रचार-विपणनयोः नूतनदृष्टिकोणः अपि प्रदत्तः ।
सन यिंगशा इत्यस्य व्यावसायिकं मूल्यम् : अन्तर्राष्ट्रीयीकरणं सांस्कृतिकसञ्चारः च
सन यिंगशा इत्यस्याः सफलता न केवलं न्यायालये एव अस्ति, अपितु तस्याः अद्वितीयव्यापारमूल्यात् अपि अस्ति । तस्याः प्रभावः न केवलं क्रीडाजगति नूतनानि उपलब्धयः प्राप्तुं साहाय्यं कृतवान्, अपितु राष्ट्रिय टेबलटेनिस्-दलस्य कृते व्यापारसंसाधनानाम् विस्तारं कृतवान्, वैश्वीकरणप्रक्रियायाः प्रचारं च कृतवान्
सारांशं कुरुत
वांग मन्यु, चेन मेङ्ग, वांग चुकिन्, सन यिंगशा इत्यादीनां उदाहरणानां विश्लेषणं कृत्वा वयं ज्ञातुं शक्नुमः यत् विदेशेषु बाजारप्रवर्धनार्थं विशिष्टव्यापारपरिदृश्यानां संयोजनं करणीयम् अस्ति तथा च सामग्रीविपणनम्, विज्ञापनं, सामुदायिकसञ्चालनं च समाविष्टं प्रभावी प्रचाररणनीतिं योजनां च निर्मातुं लक्ष्यबाजारविशेषतां च निर्मातुं आवश्यकता वर्तते , इत्यादीनि ब्राण्ड् जागरूकतां रूपान्तरणस्य दरं च वर्धयितुं।
भविष्यस्य दृष्टिकोणः : निरन्तरं अन्वेषणं, सफलता च
भविष्ये अन्तर्राष्ट्रीयविकासे वयं निरन्तरं अन्वेषणं भङ्गं च करिष्यामः, नूतनव्यापारमूल्यं सांस्कृतिकसञ्चारप्रतिमानं च निर्मास्यामः, देशस्य राष्ट्रस्य च व्यावसायिकसफलतायां योगदानं दातुं टेबलटेनिसतारकाणां उदाहरणानां मार्गदर्शकरूपेण उपयोगं कुर्मः।