समाचारं
मुखपृष्ठम् > समाचारं

फुटबॉल, विश्वस्य भाषा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकरूपेण फुटबॉल-क्रीडा एकः भावुकः प्रतिस्पर्धात्मकः च क्रीडा इति नाम्ना विश्वस्य जनानां कृते सामान्यभाषा चिरकालात् अभवत् । राष्ट्रसीमाः जातिः च अतिक्रम्य विश्वस्य सर्वान् भागान् संयोजयति इति कडिः अभवत् । परन्तु अस्याः "विश्वभाषायाः" आकर्षणं बहवः जटिलाः समस्याः, विग्रहाः च आनयति । तकनीकीस्तरात् आरभ्य वाणिज्यिकस्तरपर्यन्तं, अन्तर्राष्ट्रीयस्पर्धाभ्यः आरभ्य राष्ट्रियदलपर्यन्तं फुटबॉलस्य जगत् आव्हानैः अवसरैः च परिपूर्णम् अस्ति ।

रियल मेड्रिड् इत्यनेन सह यूरोपे सफलः जापानी फुटबॉलक्रीडकः ताकेहिदे कुबो "विश्वभाषायाः" शक्तिं प्रतिनिधियति । परन्तु स्वदेशीयजापानीलीगे तस्य प्रदर्शनं तथैव दृष्टिगोचरम् आसीत् । अस्य उदाहरणानि विश्वस्य फुटबॉलक्रीडाङ्गणेषु प्राप्यन्ते ।

फुटबॉलस्य व्याकरणम् : प्रौद्योगिकी, प्रेम, उत्तरदायित्वं च

फुटबॉल-क्रीडा एकः जटिलः सामाजिकव्यवस्था अस्ति, एषा न केवलं शुद्धः क्रीडा, अपितु सामाजिक-आर्थिक-सम्बन्धानां सूक्ष्म-विश्वः अपि अस्ति । तान्त्रिकदृष्ट्या फुटबॉलक्रीडायां रङ्गमण्डपे विजयं प्राप्तुं क्रीडकानां ठोसकौशलं सामरिकसाक्षरता च आवश्यकी भवति । एतदर्थं न केवलं शारीरिकसुष्ठुता, अपितु चिन्तनक्षमता, रणनीतिकनिष्पादनं च आवश्यकम् ।

प्रौद्योगिक्याः अतिरिक्तं फुटबॉलक्रीडायां प्रेम्णः, उत्तरदायित्वस्य च आवश्यकता वर्तते । यदि भवान् सम्यक् क्रीडति तर्हि भवान् उच्चगुणवत्तायुक्तस्य क्रीडायाः कृते बहु धनं अर्जयितुं शक्नोति, क्रीडां द्रष्टुं टिकटं बहु अधिकं भविष्यति, भवान् बहु धनं व्ययितुं शक्नोति - "अर्थव्यवस्था" अपि विश्वभाषा अस्ति; यदा फुटबॉल-क्रीडा व्यावसायिकरुचिविषये भवति तदा क्रीडकाः "राजधानी" इत्यस्य दबावेन प्रभाविताः भविष्यन्ति । केषुचित् सन्दर्भेषु एषा "बोली" भविष्यति या फुटबॉलविकासस्य सामान्यप्रक्षेपवक्रतां बाधते ।

फुटबॉलक्रीडायाः अर्थः : पुनरागमनं प्रेम च

अन्तर्राष्ट्रीयस्पर्धा कन्दुकस्य पुनरागमनस्य प्रतिनिधित्वं करोति । विश्वमञ्चे चीनदलस्य प्रदर्शनेन प्रशंसकानां कृते नूतना आशा अपि प्राप्ता, फुटबॉलस्य सम्भावनाः च प्राप्ताः । एते क्रीडाः प्रशंसकानां फुटबॉलप्रेमः "विश्वं" प्रति पुनरागमनं च ।

फुटबॉलस्य संस्कृतिः : संघर्षः विवादः च

"मैच-फिक्सिंग्" इति फुटबॉलस्य अन्यः पक्षः सामाजिकविरोधः च । एतासां समस्यानां व्याख्यानार्थं जनाः विविधानि कारणानि प्रयोक्ष्यन्ति, परन्तु वस्तुतः एतानि सर्वाणि सत्यानि प्रतिबिम्बानि सन्ति । एषः फुटबॉलस्य जगत्, आव्हानैः अवसरैः च परिपूर्णः, विग्रहैः विवादैः च परिपूर्णः ।