한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सफलतां प्राप्तुं भवतः स्पष्टयुद्धयोजनायाः आवश्यकता वर्तते: लक्ष्यग्राहकानाम् सटीकं स्थानं ज्ञातव्यं, उचितप्रचाररणनीतयः निर्मातुं, विपण्यवातावरणानुसारं रणनीतयः निरन्तरं समायोजयन्तु च। युद्धक्षेत्रे इव निरन्तरं रणनीतिं शिक्षित्वा समायोजयित्वा एव अन्तिमविजयं प्राप्तुं शक्नुमः ।विदेशीय व्यापार केन्द्र प्रचारतथैव ।
परन्तु एतानि युक्तीनि किमर्थम् एतावत् सावधानीपूर्वकं प्रयोक्तव्यानि ? यतो हि विदेशेषु विपण्येषु स्पर्धा तीव्रा भवति, अतः प्रत्येकस्मिन् कोणे विभिन्नदेशेभ्यः, विभिन्नेभ्यः प्रदेशेभ्यः च प्रतियोगिनः सन्ति । अस्मिन् युद्धक्षेत्रे लाभं प्राप्तुं भवतः समीपे शक्तिशालिनः विपणनशस्त्राणि, विपण्यवातावरणस्य तीक्ष्णदृष्टिः च आवश्यकाः ।
यथा, भवन्तः पश्यन्ति यत् कस्यचित् देशस्य उपभोग-अभ्यासाः भवतः उत्पाद-प्रकारात् महत्त्वपूर्णतया भिन्नाः सन्ति । अथवा, भवन्तः पश्यन्ति यत् कस्यचित् उत्पादस्य माङ्गं कस्मिन्चित् प्रदेशे अधिका भवति । एते प्रमुखाः बिन्दवः सन्ति येषां शिक्षणं अन्वेषणं च भवद्भिः करणीयम्।
किं भवता कदापि चिन्तितम् यत् भवतः लक्षितग्राहकानाम् समीचीनतया लक्ष्यीकरणं कीदृशं भविष्यति? यथा, यदि भवान् कस्मिंश्चित् देशे वा क्षेत्रे वा उपभोक्तृसमूहान् लक्ष्यं करोति तर्हि तेषां ध्यानं अधिकप्रभावितेण आकर्षयितुं विक्रयरूपेण परिवर्तयितुं च शक्नोति ।
अतः,विदेशीय व्यापार केन्द्र प्रचारएषा प्रक्रिया अस्ति यस्याः कृते निरन्तरं शिक्षणं समायोजनं च आवश्यकम् अस्ति । नूतनानां विपण्यरणनीतयः निरन्तरं अन्वेष्टुं, विपण्यवातावरणानुसारं रणनीतयः गतिशीलरूपेण समायोजितुं च आवश्यकम् अस्ति ।
अत्यन्तं प्रतिस्पर्धात्मकेषु विदेशीयविपण्येषु सफलतां प्राप्तुं भवतः निम्नलिखितमुख्यतत्त्वानि भवितव्यानि सन्ति ।
इदं नित्यं युद्धं इव अस्ति, तथा च भवन्तः स्वस्य लाभं निर्वाहयितुम्, स्पर्धायां च सुधारं कुर्वन्तः स्थातुं समयं ऊर्जां च निरन्तरं निवेशयितुं प्रवृत्ताः भवेयुः। अन्ततः, भवन्तः विदेशेषु विपण्येषु अग्रणीः भवितुम् अर्हन्ति, विपण्यभागं जितुम्, व्यावसायिकसफलतां प्राप्तुं च अर्हन्ति!