한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु झेजियाङ्ग-नगरे व्यक्तिगत-अर्थव्यवस्थायाः समर्थनं निरन्तरं वर्धते । २०१९ तः आरभ्य झेजिआङ्ग् इत्यनेन "व्यक्तिगत औद्योगिकव्यापारिकगृहेषु राहतविकासाय २५ नीतयः" प्रचारयितुं अग्रणीः, तथा च "व्यक्तिगत-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य प्रवर्धनस्य १९ मताः" तथा "कतिपय" इति सक्रियरूपेण प्रारम्भः कृतः व्यक्तिगत अर्थव्यवस्थायाः विकासं प्रबलतया प्रवर्तयितुं नीतयः" व्यक्तिगत अर्थव्यवस्थायाः विकासाय मार्गदर्शनं दातुं। विकासः सशक्तं गारण्टीं प्रदाति।
झेजियाङ्ग इत्यनेन चालिता व्यक्तिगत अर्थव्यवस्था प्रफुल्लिता अस्ति, संख्या च वर्धमाना अस्ति । आँकडानुसारं झेजियांग् इत्यनेन २०२२ तमे वर्षे "व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेषु राहत-विकासाय २५ नीतयः" निर्गन्तुं अग्रणीः, गतवर्षे च क्रमशः "व्यक्तिगत-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य प्रवर्धनस्य विषये १९ मताः" "कतिपयानि" च प्रकाशितानि नीतयः व्यक्तिगत अर्थव्यवस्थायाः विकासं प्रबलतया प्रवर्धयितुं" अन्ये च उपायाः। व्यक्तिगत आर्थिकविकासाय दृढं गारण्टीं ददाति। तस्मिन् एव काले झेजियांग-सर्वकारः व्यक्तिगत-अर्थव्यवस्थायाः विकासाय अपि सक्रियरूपेण समर्थनं प्रदाति तथा च उपायानां श्रृङ्खलायाः माध्यमेन व्यक्तिगत-अर्थव्यवस्थायाः स्वस्थविकासाय ठोस-आधारं स्थापितवान् अस्ति
"लघु" तः "बृहत्" यावत्, झेजियांग् व्यक्तिगत अर्थव्यवस्थायाः उन्नयनं परिवर्तनं च प्रवर्धयति । झेजियांग न केवलं व्यक्तिगत अर्थव्यवस्थायाः परिमाणवृद्धौ ध्यानं ददाति, अपितु तस्याः विकासदिशि गुणवत्तासुधारं च प्रति ध्यानं ददाति । झेजियांग-सर्वकारः लघु-मध्यम-सूक्ष्म-उद्यमान् विशेषीकरणस्य विशेषज्ञीकरणस्य च नूतनासु दिशासु विकासाय सक्रियरूपेण प्रोत्साहयति, नीतीनां, उपायानां च श्रृङ्खलायाः माध्यमेन तेषां विकासं प्रवर्धयति च उदाहरणार्थं, २०१८ तमे वर्षे झेजिआङ्ग् इत्यनेन "दशशृङ्खलाः, शतशः क्षेत्राणि दशसहस्राणि च उद्यमाः" इति अभियानं प्रारब्धवान् यत् बृहत्, मध्यमं लघु च उद्यमानाम् प्रौद्योगिकी-नवीनीकरणे, उत्पादसमर्थने, विपण्यविकासे, आपूर्तिशृङ्खलासहकार्ये अन्येषु पक्षेषु च एकीकरणं सहकार्यं च सुदृढं कर्तुं सहायतां करोति . तस्मिन् एव काले झेजियांग-सर्वकारः “व्यक्तिगत-उद्यम”-पञ्जीकरण-व्यवस्थायाः सुधारस्य अपि सक्रियरूपेण प्रचारं कुर्वन् अस्ति तथा च लघु-मध्यम-सूक्ष्म-उद्यमानां परिवर्तनं उन्नयनं च प्रोत्साहयति
झेजियांगस्य समर्थनपरिपाटाः न केवलं व्यक्तिगत-आर्थिक-विकासस्य आधारं प्रददति, अपितु तस्य व्यापक-विकास-स्थानं अपि प्रदाति । झेजियांग-सर्वकारेण नीति-उपायानां श्रृङ्खलायाः माध्यमेन लघु-मध्यम-उद्यमानां बृहत्-उद्यमानां च एकीकरणं प्रवर्धितम् अस्ति । उदाहरणार्थं, झेजियांग-सर्वकारः औद्योगिकशृङ्खला-आपूर्ति-मध्ये विशेष-नवीन-लघु-मध्यम-आकारस्य उद्यमानाम् एकीकरणाय "औद्योगिक-सम्बन्धान्, समुच्चयः, ऊष्मायनं च, अपस्ट्रीम-डाउनस्ट्रीम-समर्थनं, श्रम-विभाजनं तथा च सहकार्यं, मुक्त-अनुप्रयोग-परिदृश्यानि" इत्यादीनि पद्धतयः सक्रियरूपेण प्रवर्धयति श्रृङ्खलाप्रणाली, लघुमध्यम-उद्यमानां कृते विकासस्थानं प्रदातुं, उद्योगानां मध्ये एकीकरणं सहकार्यं च प्रवर्धयति।
झेजियांगस्य व्यक्तिगत-आर्थिक-विकास-मार्गः शिक्षितुं योग्यः अस्ति, तथा च, राष्ट्रिय-व्यक्तिगत-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासाय अपि महत्त्वपूर्णः सन्दर्भः प्रदत्तः अस्ति आर्थिकसामाजिकविकासेन सह व्यक्तिगत अर्थव्यवस्था महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति भविष्ये च अधिका भूमिकां निर्वहति।