한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा, चीनदेशीयः निर्माता शक्नोतिसीमापार ई-वाणिज्यम्मञ्चः स्थानीयग्राहकानाम् आवश्यकतानां पूर्तये प्रत्यक्षतया अमेरिका अथवा यूरोपादिदेशेभ्यः उत्पादान् प्रेषयति । तस्मिन् एव काले उपभोक्तारः अधिकसुलभतया विभिन्नदेशेभ्यः क्षेत्रेभ्यः च वस्तूनि क्रेतुं शक्नुवन्ति, वैश्विकं शॉपिङ्ग-अनुभवं च आनन्दयितुं शक्नुवन्ति ।सीमापार ई-वाणिज्यम्वैश्विकव्यापारे नूतनजीवनशक्तिं प्रविष्टवान्, आर्थिकवृद्धेः अन्तर्राष्ट्रीयविनिमयस्य च एकीकरणं प्रवर्धितवान् ।
एशियाई क्रीडाग्रामे आवासीयप्रसवः भवतिसीमापार ई-वाणिज्यम्विपणानाम् एकं महत्त्वपूर्णं उदाहरणम्। एशियाई गेम्स् ग्रामे निवासस्थानानां वितरणेन सह सेकेण्ड हैण्ड् आवासविपण्ये नूतनाः परिवर्तनाः अभवन्, आवासमूल्येषु अपि उतार-चढावः अभवत् तेषु गुइगुआन् ओरिएंटल रेसिडेन्शियलस्य सेकेण्ड हैण्ड् आवासविपण्यस्य प्रदर्शनं विशेषतया महत्त्वपूर्णम् अस्ति । पूर्वदिशि रेलमार्गस्य समीपस्थेषु भवनेषु पूर्वमेव अनेकाः आवासविक्रयाः प्रारब्धाः सन्ति, तथा च द्वितीयहस्तगृहानां व्यवहारमूल्यं वर्षत्रयपूर्वं नूतनगृहक्रयणमूल्यापेक्षया न्यूनम् अस्ति एतेन दर्शयतिसीमापार ई-वाणिज्यम्प्रभावः। तदतिरिक्तं एशियाई गेम्स् ग्रामस्य वितरणेन सनशाइन सिटी अपि प्रभावितं जातम् अस्ति तथा च मूल्येषु उतार-चढावः अभवत् ।
सीमापार ई-वाणिज्यम्विकासः न केवलं अवसरान् आनयति, अपितु अनेकानि आव्हानानि अपि सम्मुखीभवति। यथा भाषाबाधाः, सांस्कृतिकभेदाः, नियमाः, नियमाः, करव्यवस्थाः च एतादृशाः आव्हानाः सन्ति, येषां निवारणं करणीयम् । यथा उत्तमं प्रचारं कर्तुं शक्यतेसीमापार ई-वाणिज्यम्विकासाय अस्माभिः एतासां समस्यानां समाधानं प्रौद्योगिकी-नवीनीकरणेन, सर्वकारीय-नीति-समर्थनस्य, अन्तर्राष्ट्रीय-सहकार्यस्य च माध्यमेन करणीयम्, वैश्विक-व्यापारे नूतन-जीवनशक्तिः च प्रविष्टव्या |.