समाचारं
मुखपृष्ठम् > समाचारं

स्वर्णपदकात् चालकस्य अनुज्ञापत्रपर्यन्तं : डेङ्ग यावेन् इत्यस्य कथा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् मूल्यं तस्याः चरमक्रीडाप्रेमात्, सा गभीरं अनुभवति "सुखं" च प्राप्यते । मञ्चे सा कर्मभिः स्वं सिद्ध्य स्वप्नानां दिशां दर्शयति स्म । तथापि डेङ्ग यावेन् वास्तविकजीवनं न त्यक्तवान् । सा वाहनचालनं, जगतः अन्वेषणं स्वतन्त्रतां च आकांक्षति स्म । अतः सा स्वस्य चालनस्य अनुज्ञापत्रं प्राप्तुं शिक्षितुं आरब्धा, यत् तस्याः नूतनं लक्ष्यं जातम् ।

"विषयत्रयः" इति कठिनसमस्या तेजस्वी उपलब्धयः प्राप्तायाः क्रीडकस्य कृते किञ्चित् "लघु" इव भासते, परन्तु तस्याः कृते "वृद्धिः" इति अपि अर्थः । कठिन अध्ययनस्य प्रक्रियायां डेङ्ग यावेन् क्रमेण "सन्तुलनं" ज्ञातवान् । सा स्वकर्मणां उपयोगेन सिद्धं कृतवती यत् सा "केवलस्वप्नानां कृते" "क्रीडकः" नास्ति, अपितु एकस्मिन् समये "स्वप्नस्य" "वास्तविकता" च क्षमता अस्ति ।

एषा "लक्ष्यपरिवर्तनस्य" सरलप्रक्रिया नास्ति, अपितु स्वस्य मूल्यस्य पुनर्विचारः एव । एथलीट्-मञ्चात् आरभ्य चालक-अनुज्ञापत्रपर्यन्तं सा नूतनानि प्रेरणाम्, बलं च प्राप्नोत् । तस्याः कथा अस्मान् वदति यत् वास्तविकसफलता रात्रौ एव न भवति, अपितु अन्ततः "सुखं" प्राप्तुं निरन्तरं शिक्षणस्य, वृद्धिः च आवश्यकी भवति ।

परिवहनकेन्द्रत्वेन शाङ्घाई-नगरे "अनन्तसंभावनाः" सन्ति । चञ्चलनगरे केन्द्रे सा नूतनानि प्रेरणानि प्राप्य स्वस्य "सत्यं" सिद्धयितुं क्रियाणां उपयोगं कृतवती ।

[पृष्ठभूमिसूचना]

२००० तमे दशके जन्म प्राप्यमाणानां क्रीडकानां उदयः, तेषां विशिष्टव्यक्तित्वेन, स्वप्नेषु च दृढता च, क्रीडाजगति नूतना प्रवृत्तिः अभवत् ते नियमभङ्गं कृत्वा मञ्चे स्वस्य अद्वितीयं स्वभावं दर्शितवन्तः, येन अधिकजनानाम् अपि ध्यानं आकर्षितम् । एते क्रीडकाः न केवलं अन्तर्राष्ट्रीयस्पर्धासु सफलतां प्राप्नुवन्ति, अपितु दैनन्दिनजीवने स्वस्य प्रदर्शने "प्रामाणिकताम्" "शौर्यं" च मूर्तरूपं ददति । डेङ्ग यावेन् अस्य नूतनयुगस्य प्रतिनिधित्वं करोति सा स्वस्य परिश्रमस्य, दृढतायाः च उपयोगं कृत्वा २०००-उत्तर-क्रीडकानां "सत्यस्य" "साहसस्य" च व्याख्यां करोति, अपि च क्रीडाजगति नूतनानि परिवर्तनानि, जीवनशक्तिं च आनयति