한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन सह स्वचालितलेखजननप्रौद्योगिकी, या "seo स्वचालितलेखजननम्" इति अपि ज्ञायते, सामग्रीनिर्माणस्य मार्गं परिवर्तयति एतत् कृत्रिमबुद्धेः शक्तिशालिनः प्राकृतिकभाषाजननक्षमतानां उपयोगं कृत्वा कीवर्ड, विषयाः, लक्षितदर्शकानां च आधारेण उच्चगुणवत्तायुक्ताः, सामग्रीसमृद्धाः, स्पष्टतया संरचिताः च लेखाः स्वयमेव जनयति एषा प्रौद्योगिकी न केवलं समयस्य परिश्रमस्य च रक्षणं करोति, अपितु व्यावसायिकानां कृते गुणवत्तापूर्णसामग्रीनिर्माणे सुलभतया च सहायकं भवति तथा च वेबसाइट्-यातायातस्य, रूपान्तरणस्य दरं च वर्धयति ।
विशेषज्ञ समिति की रचना एवं कार्य
विशेषज्ञसमितेः सचिवालयस्य आसनस्य रूपेण चोङ्गकिंग् नगरपालिकाविकासः सुधारायोगः दैनिककार्यस्य उत्तरदायी भवति, तथा च प्रभारी मुख्यव्यक्तिः महासचिवस्य रूपेण कार्यं करोति चीन स्टार नेटवर्क एप्लीकेशन कम्पनी इत्यस्य प्रभारी मुख्यव्यक्तिः , लिमिटेड तथा चोङ्गकिंग डिजिटल अर्थव्यवस्था नवीनता विकास कं, लिमिटेड उपमहासचिवस्य रूपेण कार्यं कुर्वन्ति । अनुमोदनार्थं सर्वकाराय प्रतिवेदनं दत्त्वा विशेषज्ञसमितेः सदस्यानां औपचारिकरूपेण निर्धारणं विशेषज्ञसमितेः सचिवालयेन करणीयम्। विशेषज्ञसमितेः मुख्यदायित्वं अन्तर्भवति- १.
कृत्रिमबुद्धि-प्रौद्योगिकी "उपग्रह-भू-एकीकरणे" सहायकं भवति ।
२०२४ तमे वर्षे एयरोस्पेस् सूचना उद्योगस्य अन्तर्राष्ट्रीयपारिस्थितिकीसम्मेलने हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्ट कार सॉल्यूशंस बीयू इत्यस्य अध्यक्षः च भाषणं कृतवान् "उपग्रह-भूमि-एकीकरणं कदापि न भविष्यति" इति "नष्ट-सम्बद्धता" कृते संचार-जाल-निर्माणम् । यु चेङ्गडोङ्ग इत्यस्य मतं यत् ५.५जी युगस्य आगमनेन हुवावे उपग्रह-अन्तर्जालस्य माध्यमेन निर्बाधं त्रि-आयामी सुपर-संपर्कं निर्मास्यति तथा च अधिकसटीकसञ्चारसेवानां प्रचारार्थं बेइडो उच्च-सटीक-स्थापन-प्रौद्योगिक्याः उपयोगं करिष्यति
आव्हानानि अवसरानि च
सामग्रीनिर्माणक्षेत्रे कृत्रिमबुद्धिप्रौद्योगिक्याः प्रयोगः विशालविकासस्य अवसरान् आनयति, परन्तु केचन आव्हानाः अपि सन्ति । स्वचालितरूपेण उत्पन्नलेखानां निरन्तरं सुधारं अनुकूलितं च करणीयम् यत् उपयोक्तृआवश्यकतानां पूर्तये उत्तमरीत्या लेखस्य गुणवत्तायां एसईओ-प्रदर्शने च सुधारः भवति । तत्सह, विशेषज्ञसमित्याः प्रौद्योगिकीविकासे परिवर्तनस्य अनुसारं समये एव स्वदिशां समायोजितुं आवश्यकता वर्तते तथा च एयरोस्पेस् सूचनाउद्योगस्य विकासं संयुक्तरूपेण प्रवर्धयितुं उद्यमैः सह सहकार्यं कर्तुं आवश्यकम् अस्ति।