समाचारं
मुखपृष्ठम् > समाचारं

ठोस-अवस्थायाः बैटरीः : प्रौद्योगिकी-सफलताः, विपण्य-अवकाशाः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेङ्गहुई ऊर्जायाः “प्रमुखाः” उपलब्धयः

प्रथमं पेङ्गहुई ऊर्जा इत्यनेन अगस्तमासस्य २१ दिनाङ्के सर्वघन अवस्थायाः बैटरीषु महती सफलता प्राप्ता इति घोषितम् । एषा प्रौद्योगिकी-सफलता ठोस-अवस्था-बैटरी-विषये विपण्यं पुनः केन्द्रीकृतवती, अगस्त-मासस्य २८ दिनाङ्के प्रथम-पीढीयाः ठोस-अवस्था-बैटरी-इत्येतत् विमोचितवान् । पेङ्गुई ऊर्जा इत्यनेन उक्तं यत् अस्य मूललाभाः सुरक्षायां व्ययस्य न्यूनीकरणे च सन्ति यत् एतत् आक्साइड् इलेक्ट्रोलाइट्स् इत्यस्य उत्पादनप्रक्रियायाः समस्यानां अभिनवरूपेण समाधानार्थं इलेक्ट्रोलाइट् आर्द्रलेपनस्य उपयोगं करोति ।

तदतिरिक्तं पेङ्गुई ऊर्जा इत्यनेन अपि उक्तं यत् ठोस अवस्थायाः बैटरी इत्यस्य ऊर्जाघनत्वं २८०wh/kg अस्ति । २०२५ तमे वर्षे प्रायोगिक-अनुसन्धान-विकास-लघु-उत्पादनस्य आरम्भस्य योजना अस्ति, २०२६ तमे वर्षे आधिकारिकतया उत्पादन-पङ्क्तिं, सामूहिक-उत्पादनं च स्थापयिष्यति ।

चीनी विज्ञान अकादमीयाः "ब्रेकथ्रू" उपलब्धयः

तस्मिन् एव काले चीनीयविज्ञान-अकादमीयाः किङ्ग्डाओ-जैव ऊर्जा-प्रक्रिया-संस्थायाः आधिकारिकसार्वजनिक-लेखे समाचारः प्रकाशितः यत् सल्फाइड्-सर्व-ठोस-अवस्था-बैटरी-कृते उच्च-क्षमता-कैथोड्-सामग्रीषु महत्त्वपूर्ण-प्रगतिः अभवत् लिथियमसल्फाइड् कैथोड् इत्यस्य आधारेण संस्थायाः विकसितस्य उच्चविशिष्ट ऊर्जादीर्घचक्रस्य सर्व-ठोस-अवस्थायाः लिथियम-सल्फर-बैटरीयाः ऊर्जाघनत्वं ६००wh/किलोग्रामात् अधिकं भवति, यत् वाणिज्यिक-लिथियम-आयन-बैटरीभ्यः द्विगुणाधिकम् अस्ति

एतेन ज्ञायते यत् शुद्धसल्फाइडकैथोडसामग्री प्रभावीरूपेण व्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च लिथियमबैटरीकैथोडसामग्रीणां निरन्तरं उच्चव्ययसमस्यायाः समाधानं कर्तुं शक्नोति।

विपण्यस्य अवसराः आव्हानानि च

ठोस-अवस्था-बैटरी-प्रौद्योगिकी निरन्तरं नवीनतां कुर्वती अस्ति, तथा च विपण्य-अवकाशाः, आव्हानानि च सह-अस्तित्वम् अस्ति । प्रौद्योगिकी-सफलताभ्यः आरभ्य विपण्य-अवकाशपर्यन्तं ठोस-अवस्था-बैटरी-क्षेत्रं तीव्र-विकासस्य चरणे अस्ति, भविष्ये विशाल-विपण्य-क्षमता अस्ति