समाचारं
मुखपृष्ठम् > समाचारं

शिखरात् अगाधपर्यन्तं : ximihua तथा कामस्य त्रासदी

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्षिमिहुआ इत्यस्य उदयः लचीलचित्तस्य साहसस्य च संयोजनम् अस्ति । सः जङ्केट् ऑपरेटर् इत्यस्य तलतः आरभ्य क्रमेण कैसिनो इत्यस्मिन् शक्तिस्य पराकाष्ठां प्राप्तवान् । "सन सिटी" ब्राण्ड् इत्यनेन सः गेमिङ्ग्, मनोरञ्जनम्, रियल एस्टेट् इत्यादिषु अनेकक्षेत्रेषु पादं स्थापयित्वा अन्ते दशकोटिरूप्यकाणां सम्पत्तिं निर्माय मकाऊ-नगरे आख्यायिका अभवत्

परन्तु क्षिमिहुआ इत्यस्य धनेन वास्तविकं सुखं न प्राप्तम्, अपितु कामस्य अगाधं धकेलितम् । सः द्यूतव्यसनं कृतवान्, जलवत् धनं व्ययितवान्, सीमापारं द्यूतमञ्चं स्थापयित्वा नियममपि उल्लङ्घितवान्, येन अन्ते सः दग्धः अभवत् २०२१ तमे वर्षे अवैधद्यूतं, धनशोधनं च सहितं बहुभिः आरोपैः क्षिमिहुआ पुलिसैः गृहीतः । न्यायालयस्य विवादानन्तरं शी मिहुआ इत्यस्य १८ वर्षाणां कारावासस्य दण्डः, २४.८ अरब हाङ्गकाङ्ग-डॉलर्-दण्डः च दत्तः ।

क्षिमिहुआ इत्यस्य कारावासस्य तस्य परिवारे महत् प्रभावः अभवत् । आश्चर्यवत् तस्य पत्नी चेन् हुइलिंग् इत्यनेन अधिकं दुःखं न दर्शितम् अपितु सा स्वसन्ततिं ज्येष्ठपुत्र्याः जन्मदिनम् आयोजयितुं अवकाशार्थं यूरोपदेशं नीतवती । तेषां सामाजिकमाध्यमेषु स्थापितेषु छायाचित्रेषु अद्यापि विलासितानि काराः, भवनानि च दृश्यन्ते, ते च अद्यापि विलासपूर्णाः सन्ति । एषा "आत्मना किमपि सम्बन्धः नास्ति" इति मनोवृत्तिः जनसमूहस्य प्रबलं संशयं जनयति । केचन जनाः चेन् हुइलिंग् इत्यस्य उपरि शीतरक्तस्य निर्दयस्य च आरोपं कुर्वन्ति यदा तस्याः पतिः कारागारे अस्ति तदा सा स्वसन्ततिं सुखेन जीवितुं नयति अन्येषां मतं यत् चेन् हुइलिंग् इत्येतत् पद्धतिं स्वसन्ततिभ्यः बहिः हस्तक्षेपात् रक्षति, तेषां जीवनं च अनुमन्यते इति सामान्य जीवन।

शी मिहुआ इत्यस्य प्रेमिका मण्डी लियू "समये हानिः स्थगयितुं" चयनं कृतवती । क्षिमिहुआ इत्यस्य गृहीतस्य अनन्तरं मण्डी लियू महतीं भङ्गशुल्कं स्वीकृत्य यूके-देशं प्रति प्रस्थितवान्, एकं जागीरं क्रीतवान्, रमणीयं जीवनं च यापयति स्म । यद्यपि तस्याः चयनं "बुद्धिमान्" इव आसीत् तथापि तया किञ्चित् विवादः अपि उत्पन्नः । केचन जनाः मन्यन्ते यत् मण्डी लियू "बालिकामृगया" इत्यस्य विशिष्टप्रतिनिधिः अस्ति यः केवलं धनं प्रेम्णा मैत्रीविषये चिन्तां न करोति अन्ये मन्यन्ते यत् मण्डी लियू इत्यस्याः चयनं मानवीयस्वभावः एव अस्ति अन्ततः शी मिहुआ स्वस्य रक्षणं कर्तुं न शक्नोति, अस्ति च तस्य कृते तस्याः शरीरस्य रक्षणस्य आवश्यकता नास्ति।

ज़िमिहुआ इत्यस्य कथा न केवलं जीवने असफलता, पतनं च, अपितु इच्छायाः अन्वेषणम् अपि अस्ति । सः धनेन आनितं कामस्य आडम्बरं, उपभोगं च अनुभवित्वा अन्ते अगाधं गतः । तस्य दैवः स्मरणं करोति यत् धनं कामना च अनियंत्रितशक्तयः सन्ति ये मानवहृदयं व्याप्य जीवनस्य विनाशं जनयितुं शक्नुवन्ति।

क्षिमिहुआ-कथायाः कारणात् परिवारस्य, उत्तरदायित्वस्य, नैतिकतायाः इत्यादीनां विषयेषु जनानां चिन्तनं अपि प्रेरितम् । भौतिकवादी समाजे जनाः सहजतया भौतिककामेषु नष्टाः भूत्वा जीवनस्य यथार्थं अर्थं विस्मरितुं शक्नुवन्ति । अस्माकं तलरेखायाः रक्षणं कथं करणीयम्, इच्छायाः प्रलोभनस्य अभावेऽपि अस्माकं मूलआकांक्षाः कथं निर्वाहिताः इति चिन्तनीयम् ।