한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतादृशस्य मुक्तसहकार्यस्य अर्थः अधिकसुलभः, सुखदः, कुशलः च शॉपिङ्ग् अनुभवः, अपि च अन्तर्जालक्षेत्रस्य भविष्यं अधिकं मुक्तं, परस्परं सम्बद्धं च भविष्यति इति सूचयति
अन्तिमेषु वर्षेषु अलीबाबा, टेनसेण्ट् च नित्यं रणनीतिकसहकार्यं कृतवन्तौ, तथा च तेषां सक्रियरूपेण अङ्कीय-अर्थव्यवस्थायाः विकासाय विविध-मञ्चैः सह अन्तर-सञ्चालनस्य, सहकार्यस्य च अन्वेषणं कृतम् अस्ति यथा, taobao इत्यस्य wechat pay इत्यस्य प्रवेशेन अलीबाबा तथा tencent इत्येतयोः व्यावसायिकरणनीतिषु गहनः परिवर्तनः भविष्यति तथा च सम्पूर्णे उद्योगे तस्य प्रभावः भविष्यति।
wechat pay इत्यस्य काउण्टी-नगर-विपण्येषु विशालः उपयोक्तृ-आधारः अस्ति, यस्य भागः ८३% वा अधिकः अस्ति । ताओबाओ “कठिन-आवश्यकता”-समूहस्य कृते सर्वदा महत्त्वपूर्णं शॉपिङ्ग्-मञ्चं वर्तते । ये उपयोक्तारः alipay इत्यस्य डाउनलोड् न कृतवन्तः तेषां कृते taotian इत्यस्मात् आदेशं दातुम् इच्छन्ति चेदपि व्यवहारं पूर्णं कर्तुं कठिनम् अस्ति। अस्य अर्थः अस्ति यत् wechat pay इत्यस्य योजनेन गैर-alipay उपयोक्तृभ्यः महत् परिवर्तनं भविष्यति।
अन्तर्जालयुगे यत्र "विश्वः समतलः" अस्ति, तस्मिन् taotian & wechat pay इत्यस्य सफलता न केवलं सूचयति यत् अन्तर्जालस्य मुक्तता, परस्परसम्बद्धता च भविष्ये त्वरिता भविष्यति, अपितु डिजिटल अर्थव्यवस्थायाः द्रुतगतिः स्वस्थः च विकासः अपि प्रवर्धयति। तथैव सहकार्यं चीनीय-अन्तर्जाल-कम्पनीभ्यः नूतन-विकास-अवकाशान्, व्यापक-विपण्य-स्थानं च आनयिष्यति |
jd.com इत्यस्य रणनीतौ अलीपे इत्यस्य “बाधाः” अद्यापि विद्यन्ते, परन्तु अलीबाबा-टेन्सेण्ट्-योः सामरिकसहकार्यं कृत्वा ताओबाओ-त्माल्-योः अन्वेषणेन च एतत् “बाधा” क्रमेण भग्नं भविष्यति भविष्ये अस्माभिः अङ्कीय-अर्थव्यवस्थायाः विकासं संयुक्तरूपेण प्रवर्धयितुं अधिकं मूल्यं निर्मातुं च अधिकसहकार्यस्य प्रतीक्षा कर्तव्या |