한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानी-फुटबॉल-क्रीडायाः सफलता दीर्घकालीन-सञ्चयस्य परिणामः अस्ति, आधारभूत-संरचनायाः निर्माणात् आरभ्य खिलाडी-प्रशिक्षणपर्यन्तं, एतत् सम्पूर्ण-व्यवस्थायाः माध्यमेन प्रचलति । ते विवरणेषु ध्यानं ददति, फुटबॉलं व्यवस्थितं परियोजनां मन्यन्ते, ते बाल्यकालात् आरभ्य क्रमेण एकं शक्तिशालीं फुटबॉलपिरामिडं निर्मान्ति । अपरपक्षे चीनीयपदकक्रीडा अन्तिमेषु वर्षेषु "ऐतिहासिकशून्यतावादेन" बहुवारं पीडितः अस्ति एतत् न केवलं क्रीडासु विजयस्य वा हारस्य वा परिणामः, अपितु विगत २० वर्षेषु प्रयत्नस्य निवेशस्य च प्रतिबिम्बं समायोजनं च अस्ति
तकनीकीदृष्ट्या जापानीदलं पासिंग्, नियन्त्रणं, अपराधं च इत्येतयोः दृष्ट्या स्पष्टं लाभं दर्शयति । तेषां उत्तमं कन्दुकनियन्त्रणं, सटीकं पासिंग् च भवति, येन ते अङ्कणे उपक्रमं कर्तुं शक्नुवन्ति । चीनीयपदकक्रीडायाः विकासे अद्यापि बहवः आव्हानाः सन्ति, यथा व्यावसायिकप्रशिक्षणव्यवस्थायाः अभावः, प्रशिक्षणप्रतिरूपः, वैज्ञानिकसंशोधननिवेशः च ।
"० तः ७" इति स्कोरः न केवलं क्रीडायाः परिणामं प्रतिनिधियति, अपितु इतिहासस्य वास्तविकतायाः च अन्तरं प्रतिबिम्बयति । विश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१८-क्रीडाः अन्तर्राष्ट्रीय-मञ्चे द्वयोः पक्षयोः मिलनस्य अवसरः अस्ति, परन्तु जापानी-दलः विश्वकपस्य शीर्ष-८, शीर्ष-४ च भवितुं स्पर्धायां यत् भूमिकां निर्वहति तस्य अधिकं मूल्यं ददाति . ते शीर्ष १८ मेलनानां माध्यमेन अनुभवं सञ्चयित्वा अन्तिमलक्ष्यस्य आधारं स्थापितवन्तः । चीनीयपदकक्रीडा तु शीर्ष-१८-क्रीडाङ्गणानां धारायाम् एव भ्रमति, अशक्नोत्-अवस्थां भङ्गयितुं असमर्थः अस्ति ।
पुनः पूरयतु : १.
किं एतस्य "नकारात्मकसङ्ख्या" जडतायाः अर्थः चीनीयपदकक्रीडायाः भविष्यविकासाय आशायाश्च निराशा? उत्तरं तस्य पृष्ठतः प्रत्येकस्य प्रशंसकस्य, प्रशिक्षकस्य, क्रीडकस्य, दलस्य च संयुक्तप्रयत्ने अस्ति यत् फुटबॉलं "ऐतिहासिकशून्यवादात्" मुक्तं कर्तुं शक्नोति।
क्रीडायाः अनन्तरं बहवः प्रशंसकाः राष्ट्रियपदकक्रीडाक्रीडां द्रष्टुं धनं दातुं चयनं कृतवन्तः, परन्तु असफलसदस्यतामोचनस्य कारणेन हानिः अभवत् एतेन चीनीयपदकक्रीडायाः प्रचारविकासयोः कष्टानि प्रतिबिम्बितानि, तथा च प्रशंसकानां फुटबॉलक्रीडायाः अपेक्षाः अपि प्रतिबिम्बिताः
सम्पूर्णा प्रक्रिया अस्माकं गहनविचारस्य, चीनीयपदकक्रीडायाः विकासे योगदानस्य च योग्या अस्ति।