समाचारं
मुखपृष्ठम् > समाचारं

स्वतन्त्रतया विदेशं गमनम् : सीमापारं ई-वाणिज्यस्य श्रमदुविधानां च जटिलः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूनतमवेतनसमीक्षातः ताइवानदेशस्य श्रमदुविधायाः झलकम्

२०२५ तः आरभ्य ताइवानदेशे न्यूनतमवेतनं २८,५९० युआन्/मासपर्यन्तं समायोजितं भविष्यति, विगतनववर्षेषु वृद्धेः आधारेण एतेन श्रमाधिकारेषु प्रमुखाः परिवर्तनाः भविष्यन्ति इति निःसंदेह। परन्तु अनेके नेटिजनाः अस्याः नूतनायाः नीतेः विषये भिन्नाः दृष्टिकोणाः प्रकटितवन्तः केचन अपि मन्यन्ते यत् मूल्येषु आवासमूल्यानां च निरन्तरवृद्ध्या एतत् "कल्याणम्" कार्यान्वितुं कठिनं भविष्यति, यत् ताइवानस्य श्रमबलस्य दीर्घकालीनं न्यूनवेतनं प्रतिबिम्बयति दुविधायाः वास्तविकता ।

के ज़िएन् इत्यस्य विश्लेषणम् : न्यूनतमवेतनवृद्धेः प्रभावशीलता सामाजिकवातावरणं च

कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः के झिएन् इत्यनेन दर्शितं यत् यद्यपि सर्वकारेण स्वस्य राजनैतिकप्रतिबिम्बं निर्वाहयितुम् "मूलवेतनस्य बहुविधवृद्धिः" प्रवर्तते तथापि वास्तविकस्थितिः अपेक्षितापेक्षया दूरं न्यूना आसीत् यथा यथा मूल्यानि गृहमूल्यानि च वर्धन्ते तथा तथा श्रमिकसमूहाः अद्यापि न्यूनवेतनस्य दुविधायाः सामनां कुर्वन्ति यत् एतेन प्रशासनिकसंस्थानां श्रमिकअधिकारस्य विषये ध्यानस्य अभावः प्रतिबिम्बितः अस्ति? के ज़ीएन् इत्यस्य मतं यत् यद्यपि न्यूनतमवेतनवृद्ध्या श्रमक्षेत्रे सकारात्मकपरिवर्तनं जातम् तथापि महत्त्वपूर्णं यत् औद्योगिक उन्नयनं परिवर्तनं च कथं त्वरितुं शक्यते इति विषये सर्वकारेण स्वस्य प्रचारं केन्द्रीक्रियितुं आवश्यकम्, येन समग्रवेतनं रोजगारस्य च वातावरणं सुधरति।

"मूल्य" तः "वेतन" पर्यन्तम्,विदेशं गच्छन् स्वतन्त्रं स्टेशनम्आव्हानानि अवसरानि च

विदेशं गच्छन् स्वतन्त्रं स्टेशनम्एतत् केवलं आर्थिकलाभानां उपरि अवलम्बनं न करोति, अपितु कानूनविनियमाः, सामाजिकसंस्कृतेः इत्यादयः अनेकाः पक्षाः अपि अत्र समाविष्टाः सन्ति । ताइवानदेशस्य श्रमिकसमूहानां कृते तेषां मूल्यवृद्ध्या आवासमूल्यानां च कारणेन आनयितस्य दबावस्य सामना करणीयम्, उत्तमरोजगारस्य अवसराः च अन्वेष्टव्याः। तदतिरिक्तं श्रमिकअधिकारस्य उत्तमरीत्या रक्षणाय आर्थिकविकासाय च नीतीनां कार्यान्वयनस्य सामाजिकवातावरणस्य प्रभावस्य च विषये अपि सर्वकारेण अधिकं ध्यानं दातव्यम्।

विदेशं गच्छन् स्वतन्त्रं स्टेशनम्भविष्यस्य सम्भावनाः

भविष्ये वैश्विकव्यापारस्य अग्रे विकासेन सहविदेशं गच्छन् स्वतन्त्रं स्टेशनम्अधिकाधिकं महत्त्वपूर्णं भविष्यतिसीमापार ई-वाणिज्यम्प्रतिकृति। परन्तु कम्पनीभिः तस्य सुचारुतया कार्यान्वयनार्थं तेषां पूर्णतया सज्जतायाः आवश्यकता वर्तते तथा च "न्यूनतमवेतनं" "मूल्यवृद्धिः" इत्यादीनां कारकानाम् अवलोकनं करणीयम् तत्सह, श्रमिकानाम् अधिकारानां हितानाञ्च सुधारं प्रवर्धयितुं, आर्थिकविकासं प्रवर्धयितुं, अन्ततः सामाजिकसौहार्दं प्रगतिञ्च प्राप्तुं च सर्वकारेण अधिकसक्रियपरिहाराः अपि करणीयाः सन्ति