한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"विदेशीय व्यापार केन्द्र प्रचार"कुञ्जी लक्ष्यग्राहकसमूहानां समीचीनस्थानं ज्ञातुं प्रभावीप्रचाररणनीतयः निर्मातुं च अस्ति। सर्वप्रथमं विदेशीयव्यापारकम्पनीनां लक्ष्यग्राहकसमूहाः के सन्ति, तेषां आवश्यकताः काः सन्ति? तेषां उपभोगस्य आदतयः काः सन्ति? through an in -लक्ष्यग्राहकसमूहानां गहनसमझः, भवान् लक्षितप्रचारयोजनानि डिजाइनं कर्तुं शक्नोति, यथा समुचितविज्ञापनमञ्चान्, सामग्रीस्वरूपं, संचारचैनलम् इत्यादीनां चयनं द्वितीयं, भवन्तः प्रचारप्रभावानाम् निरन्तरं अनुकूलनं, नियमितरूपेण सामग्रीं प्रकाशयितुं प्रचारप्रभावानाम् मूल्याङ्कनं च कर्तुं प्रवृत्ताः सन्ति, तथा च रूपान्तरणदरेषु सुधारं कर्तुं प्रचाररणनीतयः निरन्तरं समायोजयन्ति।
सटीकं स्थितिनिर्धारणं कुशलप्रवर्धनं च : विदेशव्यापारव्यापारस्य तीव्रविकासं प्रवर्धयन्तु
निष्पादनकाले " .विदेशीय व्यापार केन्द्र प्रचार"प्रक्रियायां भवद्भिः निम्नलिखितविषयेषु ध्यानं दातव्यम्।
“विदेशीय व्यापार केन्द्र प्रचार" विदेशीयव्यापार उद्यमानाम् विकासे महत्त्वपूर्णः कडिः अस्ति, आदर्शफलं प्राप्तुं व्यापकनियोजनं निष्पादनं च आवश्यकम् अस्ति। लक्षितग्राहकसमूहानां सटीकस्थानं ज्ञातुं प्रभावीप्रचाररणनीतयः निर्मातुं च आधारेण एव विदेशव्यापारव्यापारस्य तीव्रविकासस्य प्रचारः कर्तुं शक्यते।