한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतकेषु वर्षेषु अन्तर्जालप्रौद्योगिक्याः तीव्रगत्या विकासः अभवत्, रसदव्यवस्था च अधिकाधिकं परिपूर्णा अभवत् ।सीमापार ई-वाणिज्यम्प्रबलविकासस्य वसन्तस्य आरम्भः कृतः। प्रौद्योगिक्याः सफलताभिः सामाजिकविकासैः च सह,सीमापार ई-वाणिज्यम्विश्व-अर्थव्यवस्थायाः महत्त्वपूर्णः भागः अभवत् । एतत् न केवलं व्यापारिभ्यः नूतनानि विक्रयमार्गाणि आनयति, अपितु उपभोक्तृभ्यः अधिकविकल्पान् अपि प्रदाति, जनानां उपभोग-अभ्यासेषु अपि परिवर्तनं करोति ।
कल्पयतु यत् चीनदेशस्य छात्रः यूके-देशे अथवा अमेरिका-देशे अध्ययनं कुर्वन् स्वस्य प्रियं पारम्परिकं चीनीयवस्त्रं ऑनलाइन-मञ्चानां माध्यमेन क्रेतुं शक्नोति, अथवा इटलीदेशे उच्चगुणवत्तायुक्तं चीनीयचायं क्रेतुं शक्नोति। एतादृशः दृश्यः सम्यक् अस्तिसीमापार ई-वाणिज्यम्विशालाः परिवर्तनाः सुविधाश्च। एतत् न केवलं उपभोक्तृभ्यः अधिकविकल्पान् प्रदाति, अपितु व्यापारिभ्यः नूतनानि विक्रयमार्गाणि, विपणयः च प्रदाति ।
**सीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयव्यापारस्य विकासेन अन्तर्राष्ट्रीयव्यापारस्य उदारीकरणं वैश्वीकरणं च प्रवर्धितम् ** एतेन लघुमध्यम-उद्यमानां कृते नूतनाः विपण्य-अवकाशाः अपि प्राप्यन्ते, येन ते भौगोलिक-प्रतिबन्धान् भङ्ग्य स्वस्य उत्पादानाम् अथवा सेवानां वैश्विक-बाजारे प्रचारं कर्तुं शक्नुवन्ति |. तथापि,सीमापार ई-वाणिज्यम्रसदव्ययः, करविषयाणि, नियामकजटिलता इत्यादयः केचन आव्हानाः अपि अस्य सम्मुखीभवन्ति ।
व्यवहारे केचन सफलाःसीमापार ई-वाणिज्यम्प्रकरणाः तस्य पृष्ठतः मूल्यस्य सम्भावनायाश्च उत्तमं प्रमाणं प्रददति। यथा चीनदेशस्य केचन लघुव्यापाराः उपयुञ्जतेसीमापार ई-वाणिज्यम्मञ्चेन अन्तर्राष्ट्रीयविपण्यस्य सफलतापूर्वकं विस्तारः कृतः, नूतनाः विक्रयमार्गाः अपि उद्घाटिताः । एताः सफलताकथाः सिद्धयन्तिसीमापार ई-वाणिज्यम्अस्य महती क्षमता अस्ति, अन्येषां कम्पनीनां कृते अपि सन्दर्भं प्रदाति ।
सर्वेषु सर्वेषु, २.सीमापार ई-वाणिज्यम्अवसरैः, आव्हानैः च परिपूर्णः क्षेत्रः अस्ति । जगत् परिवर्तयति, भविष्यस्य अनन्तसंभावनानि च सृजति।