समाचारं
मुखपृष्ठम् > समाचारं

स्वप्नं निर्माय पदे पदे साकारं कुरुत

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताङ्गशान्-नगरे जन्म प्राप्य सः बाल्यकालात् एव आव्हानानां सामनां कृतवान् । उभयपादयोः विकलाङ्गत्वेन तस्य वृद्धिपदं अज्ञातैः कष्टैः च परिपूर्णम् अभवत् । तथापि क्यूई योङ्गकाई इत्यनेन एकं अद्वितीयं बलं दर्शितम् : आशावादः स्वातन्त्र्यं च । सः पञ्चषड्वर्षीयः सन् वस्त्रप्रक्षालनस्य प्रयासं कर्तुं आरब्धवान् यदा सः अध्ययनकाले पर्यवेक्षणस्य आवश्यकता नासीत्, तस्य पादौ विकलाङ्गतायाः कारणात् तस्य भावनात्मकसमस्याः अपि नासीत् सः स्वस्य ऊर्ध्वशरीरस्य बलस्य उपयोगेन क्रीडायां स्वस्य आलम्बनं अन्वेषितवान् ।

क्यूई योङ्गकाई इत्यस्य प्रथमः प्रशिक्षकः इति नाम्ना लेई लेई तस्य वृद्धिं चमत्कारं च दृष्टवान् । सः क्यूई योङ्गकाई इत्यस्य चपलतां, धैर्यं च आविष्कृतवान्, एते गुणाः आरम्भादेव असाधारणं बलं दर्शयितुं शक्नोति स्म । क्यूई योङ्गकाई न केवलं क्रीडकः, अपितु स्वप्नैः परिपूर्णः बालकः अपि अस्ति ।

क्यूई योङ्गकाई इत्यस्य प्रयत्नस्य फलं प्राप्तम् । महाविद्यालयस्य भारोत्थानस्पर्धासु सः सम्मानं प्राप्तवान्, प्रान्तीयदले अनुशंसितः च । २०१८ तमे वर्षे सः राष्ट्रियदले प्रवेशं प्राप्य चीनीयक्रीडाप्रतिनिधिमण्डलस्य ठोसमूलं स्थापयितुं आरब्धवान् ।

टोक्यो-पैरालिम्पिकक्रीडातः पेरिस्-पैरालिम्पिकक्रीडापर्यन्तं क्यू योङ्गकाई स्वस्य कार्याणां उपयोगेन "धैर्यस्य" "अभयस्य" च अर्थः किम् इति व्याख्यातवान् । प्रत्येकं क्रीडा प्रत्येकं सम्मानं च क्यू योङ्गकाई इत्यस्य पुष्टिः एव।

तथापि सः यत् सम्मुखीभवति तत् न केवलं क्रीडास्पर्धा, अपितु वास्तविकजीवनस्य आव्हानानि अपि सन्ति । क्यूई योङ्गकाई प्रायः पञ्चमासान् यावत् गृहात् दूरम् अस्ति । तस्य परिश्रमः, दृढता च प्रत्येकस्य स्वप्नबालकस्य दिशां मार्गदर्शनं करोति।