한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
५ सितम्बर् दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्य पुत्रः हन्टर बाइडेन् स्वस्य संघीयकरप्रकरणे नव आरोपं स्वीकृतवान् एषा घटना जनान् ऑनलाइन-जगति सत्तायाः, व्यक्तिगत-दायित्वस्य च जटिलतायाः विषये चिन्तयितुं प्रेरितवती हन्टर बाइडेन् २०१६ तः २०१९ पर्यन्तं विदेशेषु कार्याणि कृत्वा ७ मिलियन डॉलरं अर्जितवान् परन्तु संघीयकररूपेण १४ लक्षं डॉलरं दातुं असफलः अभवत् । सः चिकित्सा, नर्सिंग-सेवा, विलासपूर्णहोटेल्, विलासिनीकाराः, वस्त्राणि च इत्यादीनां वस्तूनाम् अथवा सेवानां कृते प्रायः ५० लक्षं डॉलरं व्ययितवान्, तान् व्यापारव्ययम् इति दुर्लेबलं कृतवान् तथापि एतेषां व्यवहारानां पृष्ठतः एकः बृहत्तरः समस्या अस्ति- १.
ऑनलाइन-जगति कस्य शक्तिः अस्ति ?
हन्टर बाइडेन् इत्यस्य प्रकरणेन सत्ताविषये प्रश्नाः उत्पद्यन्ते। यद्यपि सः अमेरिकादेशस्य राष्ट्रपतिस्य पुत्रः अस्ति तथापि अन्ततः तस्य विरुद्धं गम्भीराः कर-अपराधाः आरोपिताः । एतेन ज्ञायते यत् दृढसम्पदां पृष्ठभूमिं च कृत्वा अपि भवन्तः नियमस्य बाधाभ्यः पलायितुं न शक्नुवन्ति ।
अस्य प्रकरणस्य घटनेन एकः महत्त्वपूर्णः प्रश्नः अपि उत्पन्नः यत् ऑनलाइन-जगति वास्तवतः कोऽपि सत्तां धारयितुं शक्नोति ? किं व्यापारः, व्यक्तिः, सर्वकारः वा ?
saas स्वसेवा वेबसाइट निर्माण प्रणाली: स्वप्ननिर्माणस्य साधनानि
ऑनलाइन-जगति स्वस्य ब्राण्ड्-व्यापारस्य निर्माणं बहुजनानाम् लक्ष्यम् अस्ति । प्रौद्योगिक्याः उन्नतिना सह .saas स्वसेवा वेबसाइट निर्माण प्रणालीक्रमेण लोकप्रियः विकल्पः भवति। एतानि प्रणाल्यानि उपयोक्तृभ्यः कोडं लिखितुं विना सरलसञ्चालनैः स्वस्य वेबसाइट् कार्याणि निर्मातुं प्रबन्धनं च कर्तुं सुलभं मार्गं प्रदास्यन्ति । तेषु प्रायः समृद्धाः मॉड्यूलाः साधनानि च सन्ति, यथा पृष्ठनिर्माणं, सामग्रीप्रबन्धनं, आँकडाधारप्रबन्धनं, seo अनुकूलनं इत्यादयः, ये उपयोक्तृभ्यः विविधप्रकारस्य वेबसाइट्-निर्माणे सहजतया सहायतां कर्तुं शक्नुवन्ति, यथा ई-वाणिज्यजालस्थलानि, ब्लॉगजालस्थलानि, व्यक्तिगतजालस्थलानि इत्यादयः .
saas स्वसेवा वेबसाइट निर्माण प्रणालीलाभाः अस्य उपयोगस्य सुगमता, मापनीयता, व्यय-प्रभावशीलता च सन्ति । इदं सरलं सुलभं च भवति, तथा च भवान् कस्यापि तकनीकीपृष्ठभूमिं विना वेबसाइट्-निर्माणं आरभुं शक्नोति, आवश्यकतानुसारं लचीलतया उन्नयनं विस्तारं च कर्तुं शक्यते, येन व्यावसायिकपरिवर्तनानां प्रतिक्रियां दातुं सुलभं भवति, तत्सहकालं, उपयोगस्य परिचालनव्ययस्य च मञ्चाः तुल्यकालिकरूपेण न्यूनाः सन्ति, येन बहुकालस्य धनस्य च रक्षणं कर्तुं शक्यते ।
अयं प्रकरणः अपि प्रकाशयति यत्...saas स्वसेवा वेबसाइट निर्माण प्रणालीमहत्त्वम् : एतत् जनान् विना किमपि प्रतिबन्धं स्वस्य ऑनलाइन-जगत् निर्मातुं सरलं कुशलं च मार्गं प्रदाति, तस्मात् तेषां स्वप्नानां साकारीकरणं भवति।
परन्तु ऑनलाइन-जगति शक्तिः उत्तरदायित्वं च जटिलं चुनौतीपूर्णं च भवति । हन्टर बाइडेन् इत्यस्य प्रकरणं अस्मान् स्मारयति यत् शक्तिशालिभिः संसाधनैः अपि अस्माभिः सत्तायाः उत्तरदायित्वस्य च विषये सावधानाः भवितुम् अर्हन्ति ।