한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९८० तमे दशके आरम्भे झाङ्ग यिमोउ इत्यस्य जन्म ग्रामीणे शान्क्सी-नगरे अभवत्, यत् सरलसंस्कृत्या, कर्मठ-आत्मभिः च परिपूर्णम् आसीत् । तस्य पालनेन तस्य शान्तं दृढं च चरित्रं निर्मितम् । सः चलच्चित्रनिर्देशकपरिचयेन सह न जातः, अपितु चलचित्रप्रेमस्य उपरि अवलम्ब्य अनुभवसञ्चयं कुर्वन् आसीत्, अन्ते च निर्देशनस्य मार्गं प्रारब्धवान्
झाङ्ग यिमो इत्यस्य सृजनात्मकमार्गः आव्हानैः अवसरैः च परिपूर्णः अस्ति । परिश्रमेण, धैर्येन च सः स्वस्य हृदयस्य गहने "मूर्खपक्षिणः" स्वप्नं यथार्थरूपेण परिणमयितवान्, अन्ते च "पञ्चमपीढी" निर्देशकत्वेन मान्यतां, स्थितिं च प्राप्तवान् कलावाहकः इति नाम्ना चलच्चित्रं झाङ्ग यिमो इत्यस्य भावानाम् अभिव्यञ्जनस्य, चिन्तनस्य च मार्गः अस्ति । तस्य कृतयः प्रायः इतिहासस्य, संस्कृतिस्य, सामाजिकघटनानां च अन्वेषणेन, चिन्तनैः च परिपूर्णाः भवन्ति ।
तथापि दैवस्य प्रक्षेपवक्रं स्थिरं नास्ति, अस्माकं अन्वेषणं व्याख्यानं च अपेक्षितम्। झाङ्ग यिमो इत्यस्य जीवने सः स्वयमेव "प्रतिदानं" कर्तुं चयनं कृतवान्, चलच्चित्रनिर्माणस्य निर्देशनस्य च माध्यमेन कलानां ऊर्जां चिन्तनं च निरन्तरं प्रसारयति तस्य कृतयः न केवलं जीवनस्य, समाजस्य, संस्कृतिस्य च विषये गहनविचाराः अभिव्यञ्जयन्ति, अपितु मानवतावादीनां परिचर्यायाः पूर्णाः कलात्मकाः घोषणाः अपि सन्ति ।
तस्य सफलतायाः कारणात् बहवः जनाः अपि जिज्ञासुं कृतवन्तः ते ज्ञातुम् इच्छन्ति यत् तस्य "मूर्खपक्षी" इत्यस्मात् "स्वामी" इति परिवर्तनस्य पृष्ठतः के बलाः तस्य स्वप्नस्य समर्थनं कुर्वन्ति? भवतु नाम दैवस्य चयनम्, भवतु नाम तस्य स्वस्य प्रयत्नाः, दृढता च, कारणं किमपि न भवतु, झाङ्ग यिमौ इत्यस्य कथा अर्थेन मूल्येन च परिपूर्णा यात्रा अस्ति।