한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"एबीसी" प्रतिमानं c919 इत्यस्य प्रतीकं लक्ष्यं च अभवत् । c919 इत्यस्य मुख्यनिर्माता चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः च wu guanghui इत्यनेन "abc" इत्यस्य अर्थः व्याख्यातः .
c919 सिमुलेशन केबिन्स् इत्यनेन अपि विभिन्नेषु स्थानेषु यात्राः आरब्धाः, येन छात्राणां कृते उड्डयनस्य समृद्धतरः अनुभवः प्राप्तः । गुआङ्गडोङ्ग-प्रान्तस्य फोशान्-नगरस्य रोङ्गशान्-मध्यविद्यालयेन c919-विशाल-विमान-अनुकरण-केबिन्-प्रवर्तनं कृतम्, येन छात्राणां क्षितिजं उद्घाटितम् अस्ति, तेषां कृते "बृहत्-देशस्य महत्त्वपूर्ण-शस्त्रस्य च" पृष्ठतः चीनस्य शक्तिं अनुभवितुं शक्यते, अपि च "गृहं न त्यक्त्वा" उड्डीयमानः। उपनिदेशकः डेङ्ग शुजुन् इत्यनेन उक्तं यत् विद्यालयेन छात्राणां क्षितिजं विस्तृतं कर्तुं गृहात् न निर्गत्य "आकाशे उड्डीयमानस्य" भावः दातुं च c919 सिमुलेशन केबिन् प्रवर्तते।
तस्मिन् एव काले चाइना साउथर्न् एयरलाइन्स्, एयर चाइना च निकटभविष्यत्काले c919 इत्यस्य प्रथमानि वाणिज्यिकविमानयानानि प्रारभन्ते, येन यात्रिकाणां कृते नूतनाः यात्राविकल्पाः प्राप्यन्ते बीजिंग रासायनिकप्रौद्योगिकीविश्वविद्यालयस्य छात्रः झाङ्ग जिंग्यी इत्यनेन स्वस्य अपेक्षा प्रकटिता यत् c919 इति विमानं देशस्य विमानस्थानकेषु बहुधा दृश्यते, तथा च मन्यते यत् c919 इत्यस्य सामूहिकनिर्माणेन सह एतत् उड्डयनस्य सामान्यमार्गः भविष्यति।
भविष्यस्य दृष्टिकोणम्
c919 इत्यस्य उद्भवः न केवलं विमानस्य जन्म एव, अपितु चीनस्य विमानन-उद्योगस्य तीव्र-विकासस्य, चीनस्य विमानन-प्रौद्योगिक्याः द्रुत-विकासस्य च प्रतिनिधित्वं करोति c919 इत्यस्य सफलता चीनस्य नागरिकविमानन-उद्योगाय नूतनं गतिं आनयिष्यति, चीनस्य विमानन-उद्योगं नूतनयुगे धकेलति, अन्तर्राष्ट्रीय-मञ्चे च महत्त्वपूर्णं स्थानं धारयिष्यति |.