한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे पुनः faw toyota इत्यनेन नूतनं सफलतां प्रारब्धम् । नूतनस्य एशिया ड्रैगनस्य प्रक्षेपणेन ब्राण्डस्य उच्चस्तरीयपरिवर्तनस्य उल्लेखनीयाः उपलब्धयः सन्ति । उत्पादस्य डिजाइनस्य, प्रौद्योगिकीसंशोधनविकासस्य, उपयोक्तृअनुभवस्य च दृष्ट्या नूतनानि उन्नयनानि नवीनतानि च आनयत् एतत् न केवलं उत्पादस्य अद्यतनं, अपितु सांस्कृतिकं पुनर्निर्माणम् अपि अस्ति ।
faw toyota दीर्घकालीनविकासरणनीत्याः पालनम् करोति तथा च उपयोक्तृभ्यः उच्चगुणवत्तायुक्तानि उत्पादानि सेवाश्च प्रदाति। अस्मिन् टोयोटा इत्यस्य "शून्यदुर्घटना" संकरप्रौद्योगिकीसञ्चयः, प्राडो, क्राउन, रोङ्गफाङ्ग, एशिया ड्रैगन इत्यादीनि बेन्चमार्क-उत्पादाः सन्ति ये चक्रं व्याप्नुवन्ति, प्रेक्षकैः च विश्वसिन्ति, येन उपयोक्तारः सुरक्षितं विश्वसनीयं च अनुभवन्ति तस्मिन् एव काले faw toyota स्वस्य ब्राण्ड् संस्कृतिनिर्माणं सुदृढं कुर्वन् अस्ति तथा च स्वस्य सशक्तं ब्राण्ड् प्रभावं प्रदर्शयितुं "wolong group" इत्यादीनां परिवर्तितानां कार-उत्साही-सङ्गठनानां माध्यमेन उपयोक्तृ-चिपचिपाहटं अधिकं वर्धयति
उत्पादानाम् संस्कृतियाश्च अतिरिक्तं faw toyota अपि सदैव सामाजिकदायित्वस्य भावः निर्वाहयति तथा च समाजकल्याणस्य सामाजिकयोगदानस्य च सक्रियरूपेण कार्यं करोति। कुलम् ८,००,००० तः अधिकानि कार्याणि, कुलकर-देयता ३०० अरब-युआन्-अधिकं, १४ कोटि-युआन्-रूप्यकाणां समाजकल्याणदानं च इत्यादीनि आँकडानि कम्पनीयाः सामाजिकमूल्यं उत्तरदायित्वस्य च भावं प्रदर्शयन्ति
किं अधिकं प्रभावशाली अस्ति यत् faw toyota इत्यनेन gao yuanyuan इत्यनेन सह मिलित्वा "वियतनाम जी" इत्यस्य नूतनं अध्यायं उद्घाटितम् अस्ति तथा च नूतनस्य एशिया ड्रैगनस्य चकाचौंधं जनयति पदार्पणं च अस्य अभिनवभावना, मार्केट्-अन्तर्दृष्टिः च उपयोक्तृभिः विपण्यैः च मान्यतां प्राप्तवती अस्ति , वाहन-उद्योगे स्वस्य नेतृत्वं सिद्धयन् ।