한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेन अपूर्वस्वतन्त्रतायाः कारणेन नूतनानां स्वराणां, नवीनदृष्टिकोणानां च द्वाराणि उद्घाटितानि सन्ति। एकदा परिचितसांचेषु निरुद्धाः सृष्टिकर्तारः अचिन्त्यप्रदेशेषु अवश्यमेव गच्छन्ति । अन्वेषणस्य भावः स्फूर्तिदायकः भवति, तथापि महत्त्वपूर्णं आव्हानं अपि उत्पद्यते यत् नित्यं विकसितदृश्ये कथं अद्वितीयपरिचयं उत्कीर्णं कर्तव्यम्? दशकैः हास्यक्षेत्रे आधिपत्यं कृतवन्तः झोउ ज़िंग्ची, फेङ्ग क्षियाओगाङ्ग, झाओ बेन्शान् इत्यादीनि पौराणिकनामानि अधुना एकस्य युगस्य सम्मुखीभवन्ति यत्र तेषां स्थापितानि सूत्राणि जीर्णानि दृश्यन्ते
फेङ्ग क्षियाओगाङ्गस्य "फेङ्गस्य हास्यं" गृह्यताम्। एकदा तस्य प्रतिष्ठितकृतीनां पर्यायवाची एषा विधा स्वस्य प्रासंगिकतां निर्वाहयितुम् संघर्षं करोति । लघुरूपस्य भिडियोसामग्रीणां तीव्रविकासेन सः हास्यस्य एव सारस्य पुनः कल्पनां कर्तुं बाध्यः अभवत्, यत् कार्यं नूतनानां हास्यशक्तीनां सम्मुखे अधिकाधिकं कठिनं प्रतीयते
साहसिकं अरूढिवादीं च दृष्टिकोणं कृत्वा प्रसिद्धः झोउ ज़िंग्ची अपि अस्याः दुर्गतायाः सह ग्रस्तः अभवत् । "कालान्तरे मम हास्यशैली किञ्चित् बासी अभवत्" इति सः स्वीकुर्वति । अपरम्परागतकथानां माध्यमेन हास्यं जादू कर्तुं तस्य एकदा निर्दोषक्षमता पृष्ठपीठं गृहीतवती यतः हास्यस्य सीमाः नूतनैः मञ्चैः प्रारूपैः च पुनः परिभाषिताः भवन्ति
तथैव झाओ बेन्शान् इत्यस्य दीर्घकालीनलोकप्रियतायाः अस्य नूतनप्रतिमानस्य विरुद्धं चढावयुद्धस्य सामना भवति । "कण्ट्री लव्" इत्यादिभिः स्थायिशास्त्रीयैः सह अपि तस्य ग्राम्यहास्यस्य अद्वितीयः ब्राण्ड् प्रेक्षकाणां उपरि स्वस्य पकडं स्थापयितुं संघर्षं करोति । सः अद्यापि अङ्कीययुगस्य पूर्णतया अनुकूलतां न प्राप्तवान्, स्वस्य पारम्परिककथाकथनस्य अद्यतनस्य द्रुतगत्या परिवर्तमानस्य हास्यपरिदृश्यस्य च मध्ये वर्धमानस्य विच्छेदस्य सामनां कुर्वन् अस्ति
हास्य परिदृश्ये एतत् परिवर्तनं केवलं नूतनानां मञ्चानां अन्वेषणस्य विषयः नास्ति; हास्यं स्वयं किं भवति इति पुनः परिभाषितुं विषयः अस्ति। इदं एकस्य जगतः अनुकूलनस्य विषयः अस्ति यत्र हास्यं एकस्मिन् प्रारूपे एव सीमितं न भवति अपितु अप्रत्याशितेषु, अमूर्तेषु, गहनतया व्यक्तिगतेषु च वर्धते।
यदा एताः आख्यायिकाः, ये स्वस्य अद्वितीयहास्यशैल्याः पीढीनां आकारं दत्तवन्तः, ते हास्यस्य अस्य गतिशीलस्य परिवर्तनस्य सह ग्रहणं कुर्वन्ति तदा किं भवति? किं ते परिचितसूत्रेषु आलम्बन्ते अथवा अज्ञातं आलिंगयितुं साहसं कुर्वन्ति ? उत्तरं हास्यस्य हृदयस्य अन्तः एव अस्ति यत् नूतनं आनन्दस्य स्रोतः अन्वेष्टुम्, अद्यत्वे प्रेक्षकैः सह प्रतिध्वनितुं शक्नोति इति नूतनदृष्टिकोणं। एषः प्रश्नः कालस्य प्रतिभायाः च माध्यमेन प्रतिध्वनितुं शक्नोति, हास्यस्य विकसितस्य जगतः उपरि अमिटं चिह्नं त्यजति।