समाचारं
मुखपृष्ठम् > समाचारं

हुवावे : वैश्विकविपण्ये शीर्षस्थाने पुनः गन्तुं मार्गः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२० तमे वर्षे महामारीयाः प्रभावेण हुवावे-कम्पन्योः विदेशव्यापारे महतीः विघ्नाः अभवन् । कम्पनीयाः राजस्वस्य महती न्यूनता अभवत्, परन्तु चीनस्य आन्तरिकविपण्यं अद्यापि निरन्तरं वर्धमानम् अस्ति । परन्तु हुवावे इत्यनेन वैश्विकविपण्ये सर्वदा स्वप्रभावः निर्वाहितः अस्ति तथा च विदेशेषु विपण्येषु अन्यं पुनरुत्थानं प्राप्तुं प्रयत्नरूपेण नूतनानां विकासदिशानां सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति

फलकानाम् उदयः

नूतनप्रकारस्य चलयन्त्रत्वेन विदेशविपण्येषु टैब्लेट्-सङ्गणकाः बहु ध्यानं आकर्षितवन्तः । huawei इत्यनेन matepad इत्यस्य उत्तमप्रदर्शनेन, उत्पादकतासॉफ्टवेयरस्य च बहूनां संख्यायाः सह विदेशेषु विपण्येषु स्थिरवृद्धिः प्राप्ता, यत् तस्य मुख्यवृद्धि-इञ्जिनेषु अन्यतमं भविष्यति तदतिरिक्तं हुवावे-कम्पन्योः टैब्लेट्-सङ्गणकानां सफलतायाः कारणात् तस्य कृते नूतनं विकासद्वारं अपि उद्घाटितम् अस्ति तथा च कम्पनीयाः भविष्यस्य रणनीतिकनियोजनस्य दिशां दर्शितवती अस्ति

विण्डोज-प्रणालीनां लाभाः, आव्हानानि च

मोबाईलफोन-टैब्लेट्-इत्यस्य तुलने विदेशेषु विपण्येषु हुवावे-पीसी-इत्यस्य प्रतिबन्धः न्यूनः भवति, परन्तु विपण्यप्रतिस्पर्धा अधिका भवति । अनेके स्थापिताः निर्मातारः पूर्वमेव महत्त्वपूर्णं विपण्यभागं धारयन्ति, परन्तु huawei pc, विषम-उत्पादरूपेण, यदि सः विपण्यां स्थानं धारयितुम् इच्छति तर्हि अनेकानि आव्हानानि अतितर्तुं आवश्यकम् अस्ति

एआइ प्रौद्योगिक्यां नवीनता

हुवावे-पीसी-इत्यस्य भविष्यं कृत्रिमबुद्धिप्रौद्योगिक्याः (ai) समर्थनात् अविभाज्यम् अस्ति । ए.आइ.

एकं भयंकरं प्रतिस्पर्धात्मकं भविष्यम्

यथा यथा xiaomi, honor, vivo इत्यादीनां उदयमानकम्पनीनां विदेशेषु विपण्यभागस्य विस्तारः निरन्तरं भवति तथा huawei इत्यपि नूतनानां आव्हानानां सामनां कुर्वन् अस्ति तथा च प्रतिस्पर्धा अधिका तीव्रा भवति। एप्पल्, सैमसंग, डेल् इत्यादयः स्थापिताः निर्मातारः अद्यापि दृढं विपण्यस्थानं धारयन्ति, येन हुवावे इत्यस्य भविष्यस्य विकासः अधिकः कठिनः भवति ।

भविष्यं दृष्ट्वा

हुवावे इत्यस्य उपकरणानि उपभोक्तृणां आवश्यकतां सर्वदा पूरयितुं शक्नुवन्ति इति सुनिश्चित्य हार्डवेयर-सॉफ्टवेयरयोः निवेशं निरन्तरं वर्धयितुं आवश्यकम् अस्ति । तस्मिन् एव काले कम्पनीयाः अपि तीव्रप्रतिस्पर्धायुक्ते विपण्ये लाभं प्राप्तुं नूतनानां विकासदिशानां निरन्तरं अन्वेषणस्य आवश्यकता वर्तते ।