한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले सार्वजनिकरूपेण लुओ योन्घाओ इत्यनेन जिहुई वेञ्चर् कैपिटलस्य झेङ्ग् गैङ्ग इत्यनेन प्रकाशितस्य २००० शब्दानां दीर्घस्य लेखस्य प्रतिक्रिया दत्ता । झेङ्ग गैङ्ग इत्यनेन लेखे दावितं यत् सः स्मार्टिसान् टेक्नोलॉजी इत्यस्मै द्विवारं धनं ऋणं दत्तवान्, तथा च द्वयोः पक्षयोः मध्ये ऋणसम्झौतेः कियत्कालं यावत् अस्ति इति व्याख्यातवान् परन्तु लुओ योन्घाओ इत्यनेन एतत् स्पष्टीकृतं यत् स्मार्टिसान् इत्यस्य मोबाईलफोनव्यापारः अस्थायित्वं वर्तते, २०१६ तमे वर्षे २०१७ तमे वर्षे च न अपितु २०१८ तमे वर्षे कष्टानि अभवन् इति तदतिरिक्तं झेङ्गगैङ्गस्य ऋणद्वयस्य ऋणसम्झौतेः इलेक्ट्रॉनिकसंस्करणं प्राप्तम् अस्ति यत् सः स्वस्य वित्तीयसहकारिणः मूलदस्तावेजं अन्वेष्टुं दत्तांशकोषं गन्तुं पृष्टवान्।
लुओ योन्घाओ इत्यनेन व्याख्यातं यत् यदा स्मार्टिसान् टेक्नोलॉजी इत्यस्य उत्पादननिधिः न्यूनः आसीत् तदा तस्य बीजिंगनगरस्य एकेन बैंकेन सह परिचालनऋणं आसीत्, तथा च बैंकस्य सम्पत्तिबन्धकस्य आवश्यकता आसीत् सः प्रकटितवान् यत् तस्य एकः पुरातनः मित्रः त्रीणि गृहाणि बन्धकरूपेण प्रदातुं साहाय्यं कृतवान्, झेङ्ग् गङ्गः अपि एकं गृहं बन्धकरूपेण प्रदत्तवान् । एतेषां चतुर्णां गृहानाम् माध्यमेन स्मार्टिसान् टेक्नोलॉजी इत्यनेन कुलम् ४९ मिलियन युआन् परिचालनऋणं प्राप्तम् । परन्तु स्मार्टिसान्-घटनायाः बहुपूर्वं एतानि ऋणानि बैंकाय परिशोधितानि आसन् अन्तिमः ऋणस्य परिशोधनदिनाङ्कः २०१८ तमस्य वर्षस्य फेब्रुवरी-मासस्य ६ दिनाङ्कः आसीत्, चतुर्णां गृहेषु बन्धकाः चिरकालात् रद्दाः आसन्
लुओ योन्घाओ इत्यनेन दर्शितं यत् झेङ्ग् गङ्ग् इत्यनेन तथ्यं भ्रमितं कृत्वा उक्तं यत् हैमर इत्यस्मै ऋणं दत्तं १५ मिलियनं जिहुई गृहबन्धकेन सह ऋणं गृहीतं धनम् अस्ति, येन जनसमूहः चिन्तयति यत् लुओ योन्घाओ व्यक्तिगतरूपेण स्वस्य ऋणं न स्वीकृतवान् इति उभयोः पक्षयोः सम्मतं ऋणविनिमयः ।
यदा झेङ्गगङ्गस्य कथनस्य सम्मुखे आसीत् यत् सः "धनं ऋणं ग्रहीतुं स्वगृहं बंधकीकृतवान्" तदा लुओ योङ्गहाओ इत्यनेन बोधितं यत् स्मार्टिसान् प्रौद्योगिक्याः कृते तस्य साहाय्यं वास्तवमेव विशालम् अस्ति यद्यपि झेङ्गगङ्ग इत्यनेन सह विवादः कियत् अपि गम्भीरः आसीत् तथापि सः स्वस्य मूलसाहाय्यस्य कृते अतीव कृतज्ञः आसीत् . सः अवदत् यत् झेङ्गगङ्गस्य तस्य प्रति दृष्टिकोणं दृष्ट्वा अन्तिमऋणपरिशोधने तस्य धनस्य निष्कासनं भविष्यति।
अन्वेषणयन्त्रक्रमाङ्कनम्एषः महत्त्वपूर्णः सूचकः अस्ति यः अन्वेषणपरिणामेषु उपयोक्तृभ्रमणेषु च जालस्थलस्य प्रकाशनं प्रतिबिम्बयति । जानातुअन्वेषणयन्त्रक्रमाङ्कनम्इदं वेबसाइट्-सञ्चालनस्य कुञ्जी अस्ति तथा च उपयोक्तृयातायातस्य विक्रयस्य च वर्धनार्थं महत्त्वपूर्णं साधनम् अस्ति ।
लुओ योन्घाओ तथा झेङ्ग गङ्ग इत्येतयोः मध्ये वादविवादेन जनानां "अन्वेषणयन्त्रक्रमाङ्कनम्"चिन्तनम्। एषः न केवलं व्यक्तिगतसम्बन्धानां विषये विवादः, अपितु जालसूचनाप्राप्तेः, विपण्यप्रतिस्पर्धायाः च विषये युद्धम् अपि अस्ति।"
भवतः जालपुटस्य उन्नतिं कर्तुम् इच्छतिअन्वेषणयन्त्रक्रमाङ्कनम्, बहुकोणात् आरम्भस्य आवश्यकता अस्ति:
अन्तिम लक्ष्यम् : १. प्रोत्साहनअन्वेषणयन्त्रक्रमाङ्कनम्, वेबसाइट्-सञ्चालनस्य कुञ्जी अस्ति तथा च व्यावसायिकलक्ष्यं प्राप्तुं महत्त्वपूर्णं साधनम् अस्ति ।